संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » विविधः » विश्वे संस्कृतस्य स्थितिः

विश्वे संस्कृतस्य स्थितिः

भारते

हिमाचलप्रदेशस्य महिलानां संस्कृतक्षेत्रे योगदानम्

हिमाचलप्रदेशस्य महिलानां संस्कृतक्षेत्रे योगदानम्

१ श्रीमती अनीता भार्गव , प्रवक्तृ (व्याकरणम्), हिमाचल आदर्श संस्कृत महाविद्यालयः, जाङ्गला, तहसील- चिडगाँव, जिला- शिमला, हि.प्र. पिन कोड-१७१२१४,
दूरभाषा- ९४५९०४१७६१
 व्याकरणे आचार्य, वेंकटेश्वरविश्वविद्यालयतः विशिष्टाचार्य,
 २७ वर्षेभ्यः शास्त्रपाठनम्, बहवो हि शिष्याः संस्कृतसेवार्थं प्रेरिताः।
 संस्कृतभारतीसंघटनस्य हिमाचलप्रान्तसमितिसदस्या,
 हिमाचलप्रदेशमहिलासमितेः सद्स्या।
 संस्कृतस्य सर्वेषु अपि कार्यक्रमेषु सोत्साहं भागग्रहणम्।
 उभावपि दम्पतिः संस्कृतसेवायां रतौ स्तः।
२ श्रीमती राधा , संस्कृताध्यापिका, राजकीय माध्यमिक विद्यालयः-विकासनगर, शिमला, जिला- शिमला, हिमाचलप्रदेशः, पिन कोड- १७१००९
दूरभाषा- ९४१८८६११८७
 साहित्यशास्त्रे आचार्योपाधिः, शिक्षाशास्त्री
 संस्कृतभारती संघटनस्य वरिष्टा कार्यकर्त्री, ६ वर्षाणि संस्कृतस्य अवैतनिकसेवा।
 बहूनां संस्कृताध्यापकानां प्रशिक्षण सत्रेषु विशेषातिथिरूपेण पाठनम्।
 उभावपि दम्पतिः संस्कृतसेवायां रतौ स्तः।
३ डा. मीना , प्रवक्तृ, राजकीय कन्या महाविद्यालयः शिमला, जिला- शिमला, हिमाचलप्रदेशः,
पिनकोड- १७१००१
दूरभाषा- ९४१८४६४७७७
 बहुभ्यः वर्षेभ्यः संस्कृतसेवायां रता वर्तते।
 संस्कृतस्य सर्वेषु अपि कार्यक्रमेषु सोत्साहं भागवहनम्।

४ श्रीमती अर्चना कुमारी, संस्कृताध्यापिका, राजकीय वरिष्ठमाध्यमिक विद्यालयः, देहा(बलसन), तहसील-ठियोग, जिला- शिमला, हिमाचलप्रदेशः, पिनकोड- १७१२२०,
दूरभाषा- ९८१७६८६०८१
 शिक्षाशास्त्री, व्याकरणे आचार्या, यू. जी. सी. नैट् परिक्षोत्तीर्णा,
 संस्कृतभारत्याः बहुषु प्रशिक्षणवर्गेषु प्रशिक्षिकारूपेण कार्यं कृतम्।
 शास्त्रीकक्षायां विश्वविद्यालये २ स्थानं प्राप्तम् आसीत्।
५ श्रीमती सुषमा मिश्रा, गृहिणी, w/o डा. बृहस्पति मिश्रा, प्रवक्ता, श्री शक्ति संस्कृतमहाविद्यालयः नयनादेवी, जिला- बिलासपुर, हिमाचलप्रदेशः, पिनकोड-
दूरभाषा- ०९६२५५४५४५९
 विज्ञानच्छात्रा भूत्वाऽपि शुद्धरूपेण संस्कृतसम्भाषणं करोति।
 स्वपुत्र्यौ संस्कृतसम्भाषणशीले कृतवती।
 स्वपत्या साकं सर्वदा संस्कृतसेवार्थं सन्न्द्धा भवति।
६ श्रीमती सुमन , प्रवक्तृ , बाबा बालकनाथ ट्रस्ट महाविद्यालयः, चकमोह, तहसील- बडसर, जिला- हमीरपुर, हिमाचलप्रदेशः, पिनकोड-
दूरभाषा- ९२१८७२९२७७
 बहुभ्यः वर्षेभ्यः संस्कृतसेवायां रता वर्तते।
७ श्रीमती बन्ती देवी(रेखा), अंशकालिकप्रवक्तृ (ज्योतिषम्), राजकीय संस्कृत महाविद्यालयः, सुन्दरनगरम्, जिला- मण्डी, हिमाचलप्रदेशः, पिन कोड- १७७४०१
दूरभाषा- ९६२५९२४०६९
 ज्योतिश्शास्त्रे आचार्या, , यू. जी. सी. नैट् परिक्षोत्तीर्णा, (जे.आर्.एफ्.)
 संस्कृतभारत्याः प्रशिक्षणवर्गेषु बहुधा प्रशिक्षकरूपेण कार्यं करोति।
 संस्कृतस्य प्रचाराय सर्वदा प्रयासरता भवति।
 शास्त्राध्ययनाय छात्रान प्रेरयन्ती भवति।

८ श्रीमती वन्दना , अंशकालिकप्रवक्तृ (साहित्य), राजकीय संस्कृत महाविद्यालयः, क्यार्टु, तहसील- ठियोग, जिला- शिमला, हिमाचलप्रदेशः, पिन कोड- १७१२०२
दूरभाषा- ८२६१८७६३३९
 साहित्यशास्त्रे आचार्या, संस्कृतकार्याय छात्रान् सदा प्रेरयति
९ श्रीमती आशा , संस्कृताध्यापिका, राजकीय वरिष्ठमाध्यमिक विद्यालयः, मनाली, जिला- कुल्लु, , हिमाचलप्रदेशः, पिन कोड- १७५१३१
दूरभाषा- ९८१७२०९२३१
 शिक्षाशास्त्री , एम्. ए. ,
 संस्कृतसेवार्थं बहूनि वर्षाणि यावत् महाविद्यालयस्तरे कार्यं विहितम्।
 स्वपत्या साकं सर्वदा संस्कृतसेवार्थं सन्न्द्धा भवति।
 सम्प्रति स्वस्य १ वर्षीयां पुत्रीं संस्कृतसम्भाषणशीलां कर्तुं प्रयत्नः विधीयमानः अस्ति।
१० श्रीमती अमिता शर्मा, संस्कृताध्यापिका, राजकीय माध्यमिक विद्यालयः, पुहाडा, तहसील- शाहपुर, जिला- काङ्गडा, हिमाचलप्रदेशः,
दूरभाषा- ९४१८०५५११६
 साहित्याचार्या,(जम्मू परिसरः),
 संस्थानस्य युवमहोत्सवादिषु भागग्रहणम्।
 स्वपत्या साकं सर्वदा संस्कृतसेवार्थं सन्नद्धा भवति।
११ श्रीमती आशा देवी, (गृहिणी) w/o श्री सञ्जीव कुमार(शास्त्री), राजकीय उच्चविद्यालयः, राख, तहसील- पालमपुर, जिला- काङ्गडा, हिमाचलप्रदेशः, पिन कोड- १७६०५९
दूरभाषा-९४१८८९६४२९
 संस्कृते एम.ए. ,
 स्वस्य ३ वर्षीयं पुत्रं संस्कृतसम्भाषणशीलं कर्तुं प्रयत्नः क्रियते।
 स्वपत्या साकं सर्वदा संस्कृतसेवार्थं सन्नद्धा भवति।

१२ श्रीमती रूना कुमारी, (अंशकालिकसंस्कृताध्यापिका), राजकीय वरिष्ठमाध्यमिक विद्यालयः, देओगी , निरमण्ड, जिला- कुल्लु, हिमाचल प्रदेशः, पिनकोड- १७२०२३
दूरभाषा- ९४५९१८२७०९
 महाविद्यालये पठनकालात् एव संस्कृतभारत्याः उत्तमा कार्यकर्त्री वर्तते।
 संस्कृतभाषायाः प्रचाराय बहूनि सम्भाषणशिबिराणि चालितानि।

१३ श्रीमती श्रेष्ठा कश्यप , प्रवक्तृ , राजकीय वल्लभ महाविद्यालयः , मण्डी, हिमाचलप्रदेशः,
दूरभाषा – ९८०५०२३७७४
 संस्कृतस्य सर्वेषु अपि कार्यक्रमेषु सोत्साहं भागवहनम्।
 संस्कृतस्य प्रसाराय स्वछात्रान् सर्वदा प्रेरयति।
१४ प्रो. राजेन्द्रा शर्मा, हिमाचलप्रदेश विश्वविद्यालयः,
दूरभाषा-०९८१६१४१५८१
 संस्कृतस्य सर्वेषु अपि कार्यक्रमेषु सोत्साहं भागवहनम्।
 संस्कृतस्य प्रसाराय स्वछात्रान् सर्वदा प्रेरयति।
१५ कमला देवी , हिमाचलप्रदेश विश्वविद्यालयः ,
१६ कौशल्या चौहान , हिमाचलप्रदेश विश्वविद्यालयः ,
१७ श्रीमती सरला गौतम, प्राध्यापिका, राजकीय छात्र वरिष्ठ माध्यमिक विद्यालयः , सुन्दरनगर , जिला- मण्डी हिमाचलप्रदेश, पिन कोड- १७७४०१
दूरभाषा-
 संस्कृतस्य सर्वेषु अपि कार्यक्रमेषु सोत्साहं भागवहनम्।
 संस्कृतस्य प्रसाराय स्वछात्रान् सर्वदा प्रेरयति।

१८ सुश्री चेतना नेगी ,(शिक्षाशास्त्रिछात्रा) , रणवीरपरिसरः जम्मू ,
मूलतः ग्रामः- मीरू , तहसील- निचार , जिला – किन्नौर, हिमाचल प्रदेश ,
दूरभाषा- ०८७१६०३४९७० ,
९४५९०३२२१४ (हि. प्र.)
 संस्कृतभारत्याः पूर्णकालिका भूत्वा १ वर्षं हिमाचलप्रान्ते कार्यं कृतवती।
 बहुषु संस्कृतभारतीवर्गेषु प्रशिक्षिका भूत्वा छात्रेभ्यः प्रशिक्षणं दत्तवती।

छत्तीसगढ़स्य महत्वपूर्णाः उपलब्धयः

महत्वपूर्णाः उपलब्धयः

१. ११, १२ च कक्षायां (पदविपूर्वशिक्षणे) संस्कृतस्य प्रथमभाषास्थानं प्राप्तम् अस्ति।
२. संस्कृतविद्यालयानाम् संस्कृतच्छात्राणां च सङ्ख्या वृद्धा अस्ति।
३. राज्यस्य प्रत्येकम् उपपदेषु अपि शासकीयसंस्कृतविद्यालयः आरब्धः अस्ति।
४. संस्कृत-छत्तीसगढ़ी-हिन्दी-आङ्ग्ल-शब्दकोशः निर्मितः अस्ति।
५. छत्तीसगढ़ संस्कृत बोर्ड इत्यस्मिन् नाम्नः स्थाने छत्तीसगढ़-संस्कृत-विद्यामण्डलम् इति नाम निर्धारितम् अस्ति।
६. संस्कृतविदुषां सम्माननस्य आयोजना कृता अस्ति।
७. छत्तीसगढ़-संस्कृत-विद्यामण्डलाय ग्रन्थालयः निर्मितः अस्ति।
८. संस्कृतशिक्षां नैतिकशिक्षात्वेन विकासयितुं निर्णयः स्वीकृतः अस्ति।
९. प्राच्यसंस्कृतविद्यालयानां कृते प्राथमिकस्तरे पाठ्यपुस्तकनिर्माणाय निर्णयः स्वीकृतः अस्ति।
१०. प्राथमिकस्तरीयपाठ्यक्रमे संस्कृतस्यापि नियोजनस्य निर्णयः स्वीकृतः अस्ति।
११. प्राच्यसंस्कृतविद्यालयानां कृते अनुदानम् अपि च छात्रवृत्तिः देयः इति निर्णयः स्वीकृतः अस्ति।
१२. संस्कृतभाषायाः विकासाय संस्कृतशिक्षकेभ्यः संस्कृतभारतीद्वारा प्रशिक्षणम् प्रदेयमिति निर्णीतमस्ति।
१३. संस्कृतस्य कृतीनां ग्रन्थानां च प्रकाशनं करणीयमिति निर्णीतमस्ति।

मध्यप्रदेशे संस्कृतम्


”

मध्यप्रदेशे संस्कृतस्य स्थितिः

वर्तमानसमये मध्यप्रदेशे 112 संस्कृतपाठशालाः तथा च 12 महाविद्यालयाः सन्ति । प्राचीनमध्यभारतस्य समस्तनृपैः ये ये विद्यालयाः निज-निजराज्येषु उद्घाटिताः आसन् ते विद्यालयाः अद्यत्वे अपि विद्यमानाः सन्ति। एकमात्रं विन्ध्यप्रदेशक्षेत्रे एव 20 पाठशालाः कार्यं कुर्वत्यः सन्ति। एते विद्यालयाः महाविद्यालयाः अवदेशप्रतापसिंह-विश्वविद्यालयरीवाद्वारा मध्यप्रदेश-संस्कृतबोर्ड- द्वारा सम्बद्धाः सन्ति। प्रदेशेऽस्मिन् संस्कृतस्य विकासार्थं बहूनि कार्याणि जातानि यथा-
01 राष्ट्रीय -संस्कृत – संस्थानस्य परिसरस्य स्थापना।
02 मध्यप्रदेशे संस्कृत- बोर्डस्य स्थापना।
03 राज्यस्तरीय- संस्कृतपाठशालासमितेः गठनम्।
04 पवित्रनगरीषु हायरसैकेण्डरीस्तरस्य संस्कृतपाठशालानां स्थापना।
05 संस्कृतविश्वविद्यालयस्य स्थापनार्थं स्वतन्त्रः प्रयासः।
06 अनौपचारिक–संस्कृतशिक्षण- केन्द्राणां सञ्चालनम्।
07 राज्यसंस्कृतकेन्द्रेण संस्कृतशिक्षकाणां प्रशिक्षणनम्। तथा च एतदर्थं सी डी निर्माणम्।
08 मेधावीसंस्कृत -छात्राणां कृते छात्रवृत्तयः।
मध्यप्रदेशे स्थितसंस्कृतशिक्षणसंस्थासु विभिन्नविषयाणां पाठनं भवति तथा च राष्ट्रिय- संस्कृत-संस्थानस्य भोपालपरिसरे एते विषयाः पाठ्यन्ते-
(1) नव्यव्याकरणम् (2) प्राच्यव्याकरणम् (3) साहित्यम् (4) सिद्धान्तज्योतिषम् (5) फलितज्योतिषम् (6) सर्वदर्शनम् (7)धर्मशास्त्रम् (8) पुराणेतिहासः (9)विशिष्टाद्वैतवेदान्तः(10) शुक्लयजुर्वेदः (11) पौरोहित्यम् (12) रामानन्दवेदान्तः (13) काश्मीरशैवदर्शनम् (14) जैनदर्शनम् (15) बौद्धदर्शनम्(16) साङ्खयोगः (17) नव्यन्यायः(18) मीमांसा (19) अद्वैतवेदान्तः।

उत्तराञ्चले संस्कृतम्

उत्तराञ्चले संस्कृतस्य स्थितिः

भारतवर्षेऽस्मिन् 1915 तमे ईसवीयशताब्दे पुनः परमारवंशस्य कार्तिकेयवंशस्य च शासनकाले प्राचीनसाहित्यसंरक्षणार्थं कार्यन्तु भूतं परञ्च ब्रिटिशशासनव्यवस्थाकारणाद्ग्रन्थाः विलोपं गता आङ्गलदेशं वा गताः। स्वतन्त्रतायाः पश्चाद् विशालस्य उत्तरप्रदेशराज्यस्य अस्मिन् पर्वतीये भूभागे संस्कृतभाषायाः विकासस्य प्रयासस्तु भूतः परञ्चाकारगतिविशालतया साफल्यं न प्राप्तम्। सम्भवतोsस्मादेव कारणात् उत्तराञ्चलसर्वकारेण संस्कृतस्य व्यापकप्रचारप्रसारार्थम् उत्तराञ्चले संस्कृत-अकादम्याः स्थापना कृता।
लब्धविवरणानुसारेणोत्तराञ्चलराज्ये 82 पारम्परिकसंस्कृतविद्यालयाः, 70 शासकीयाशासकीयमहाविद्यालयाः,7 विश्वविद्यालयपरिसराश्च सन्ति । प्रायः नवसहस्राधिकान् छात्रान् पञ्चशतादधिका अध्यापक-प्राध्यापकाः संस्कृतं पाठयन्ति। समस्त-शासकीयाशासकीयविद्यालयेष्वपि संस्कृताध्ययनस्य सुविधा वर्तते।
उत्तराञ्चलशासनेन शासनादसङ्ख्या-1249 / उ0शि0 / 2002, उच्चशिक्षा, दिनाङ्क- 20 दिसम्बर 2002 देहरादूनद्वारा निम्नाङ्कितोद्देश्यस्य कार्याणाञ्च निमित्तम् उत्तराञ्चलसंस्कृत-अकादम्याः विधिपूर्वकं गठनं कृतम् ।
01 अखिलभूमण्डले समुपलब्धसंस्कृतालेखान् संचित्य पुस्तकालयस्याभिलेखागारस्य स्थापनम्, येन संस्कृत-साहित्यस्य परिवर्धने शोधकार्ये च प्रोत्साहनं प्राप्येत।
02 संस्कृतग्रन्थानामभिलेखानाञ्च प्रकाशनम्।
03 संस्कृतवाङ्गमययुक्तविशिष्टपुस्तकालयस्य स्थापना।
04 संस्कृतं व्यवहारे इति प्रचारः।
05 संस्कृतस्य वैज्ञानिकादिविषयैः सह प्रासङ्गिकता, अस्येतरभाषासु अनुवादः, आधुनिकं विकसितसाधनैश्च प्रकाशनम्।
06 संस्कृतस्य शिक्षणप्रशिक्षणम्, शैक्षणिक- शोधः, संगोष्ठी-परिचर्चाकार्यशालादीनामायोजनम्।
07 संस्कृतभाषायाः, साहित्यस्य चोच्चाध्ययनार्थं संस्कृतस्य विकाससंवर्धनपरिवर्धनार्थञ्च विशिष्टकोटि- संस्कृतविदुषः साहित्यकाराणाञ्च आर्थिकसहायतादिकं सौविध्यप्रदानम्, छात्रेभ्यः छात्रवृत्तिप्रदानञ्च।
08संस्कृतभाषायाः सचित्र-सरल-बोधगम्य-पाठयक्रमनिर्धारणं संस्कृताध्ययनाध्यापनप्रकियायां च रुचिरायनयनम्।
09 संस्कृतस्य विश्वप्रसिद्धसंस्थाभिः सह सम्पर्कस्थापनं तथा च साहित्यस्य आधुनिकतकनीकेश्च आदानप्रदानम्
उत्तराञ्चले 90 प्रतिशतं जनाः संस्कृतेन प्रभाविताः सन्ति । अद्यत्वे विश्वे प्रथमवारं संस्कृतद्वितीयराजभाषायुक्तं देशस्य प्रथमराज्यम् उत्तराञ्चलम् अस्ति।

Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​