संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » विविधः » संस्कृते निमन्त्रणपत्राणि » विवाहनिमन्त्रणपत्राणि

विवाहनिमन्त्रणपत्राणि

विवाह-निमन्त्रणपत्रम्-1

formatfactoryvivaha-1

विवाह-निमन्त्रणपत्रम्-1-Text

श्रीमन्महागणाधिपतये नमः

वक्रतुण्ड! महाकाय! सूर्यकोटिसमप्रभ! निर्विघ्नं कुरु मे देव! सर्वकार्येषु सर्वदा।।

नत्वा गणपतिं देवं कुलदेवीं नमाम्यहम्। वैवाहिकप्रवेशाय मुरारिदेव्यै नमो नमः।।

श्रीमती ……….. श्री ……….. दम्पत्योः सुपुत्रस्य

चिरञ्जीवी ………..

श्रीमती ……….. श्री ……….. दम्पत्योः सुपुत्र्याः

आयुष्मती ………..

सह

शुभविवाहः दैवज्ञैः निर्णीतः। विवाहमहोत्सवे हिमाचलप्रदेशस्य बिलासपुरमण्डले घुमारवी-उपमण्डलान्तर्गत – …………नामकग्रामे भवन्तः आमन्त्रिताः। तत्र भवन्तो भवन्तः सर्वेऽपि विवाहेऽस्मिन् सपरिवारं समागत्य स्वाशीर्वचोभिः अनुगृह्णन्तु अस्मदातिथ्यञ्च स्वीकुर्वन्त्विति सम्प्रार्थ्यन्ते।

मणिना वलयं वलयेन मणिः मणिना वलयेन विभातिः करः।

भवद्भिः वयम् अस्माभिः भवन्तः भवद्भिः अस्माभिश्च विभाति वरः।।

वरं वरप्रीतमप्रीतिमुत्तमं वधुं विधुं तां सपनां सभागिनीम्।

श्रुतिप्रकाशस्ते रतिधर्मकर्मणि शुभाशिषालङ्कुरुतात् करग्रहे।।

वैवाहिककार्यक्रमाः

शनिवासरः वैशाखः 21 प्रविष्टे

कुलदेव्याः पूजनम् 05. 00 अपराह्नम्

तैल-उबटनम् 06. 00 अपराह्नम्

शान्तिपूजनम् 07. 00 अपराह्नम्

शेखरबन्धनम् 08. 00 अपराह्नम्

रविवासरः वैशाखः 30 प्रविष्टे

वरयात्रा 07.00 प्रातः काले

लग्नम् 09.00 प्रातः काले

वधूप्रवेशः 08.00 अपराह्नम्

सोमवासरः वैशाखः 31 प्रविष्टे

अश्वत्थपूजनम् 10.00 प्रातः काले

प्रीतिभोजः 02.00 अपराह्नम्

स्वागतकर्तारः दर्शनाभिलाषिणः

समस्तकौशलपरिवारः सम्बन्धिनः सुहदश्च

!! मम मातुलस्य विवाहोत्सवे अवश्यमेव आगच्छेयुः

“खुशी, कृतिका, सीमा, शिखा, वंशः, पूशः, अंशः, च”!!


विवाह-निमन्त्रणपत्रम्-2

formatfactoryvivaha-3formatfactoryvivaha-2

विवाह-निमन्त्रणपत्रम्-2-Text

।। ओ३म्।।

विध्नहरण मङ्गलकरण गौरीपुत्र गणेश।

प्रथम निमंत्रण आपको ब्रह्म विष्णु महेश।।

मान्यवर,

श्रीमन्तः पं. ……….. महोदयाः स्वपौत्रस्य

चि. ……….. इत्यभिधेयस्य

सौ. कां. सुपुत्री – ………..

इत्यभिधेयया

सह

सम्पद्यमाने मङ्गलपाणिग्रहणसंस्कारे तत्र भवन्तं श्रीमन्तं सादरं सस्नेहं च निमन्त्रयन्ति।

शुभेऽस्मिन् अवसरे समागत्य नवदम्पतिं स्वाशीर्वादैः अनुगृण्हन्तु, अस्मान् च गौरवयुतान् कुर्वन्तु।

दर्शनाभिलाषिणः स्वागतोत्सुकः विनीताः

दूरभाषः –

।। श्रीगणेशाय नमः।।

मङ्गलं भगवान् विष्णुः मङ्गलं गरुडध्वजः।

मङ्गलं पुण्डरीकाक्षो मङ्गलाय तनो हरिः।।

वैवाहिककार्यक्रमाः

वाग्दानसंस्कारः गुरुवासरः, … मई 2007 सायङ्काले

प्रीतिभोजः गुरुवासरः, … मई 2007 12 वादनतः ( 12 बजे से) भवदागमनं यावत्

पाणिग्रहणसंस्कारः शनिवासरः, … मई 2007 मध्यरात्रिः

वधूस्वागतम् रविवासरः, … मई 2007 मध्याह्नवेला

सूचनाः- वरयात्रा (दिनाङ्कः … मई 2007 को दोप. 12 बजे) बसयानेन अस्माकं निवासस्थानाद् जटोई ग्रामात् नारायण-महाविद्यालय-शिकोहाबादं प्रति प्रस्थास्यति।


विवाह-निमन्त्रणपत्रम्-3

formatfactoryvivaha-5

विवाह-निमन्त्रणपत्रम्-3-Text

।। ओ३म् ।।

देवेन्द्रमौलिमन्दारमकरन्दकणारुणाः।

विघ्नान् हरन्तु, हेरम्बचरणाम्बुजरेणवः।।

सम्माननीयाः !

श्रीमतो जगदीश्वरस्य शिवशक्तेरनुकम्पया

चिरञ्जीवी (प्रिंस)

श्रीमती …………… शास्त्री, ……………………शर्मणश्चात्मजः

एवम्

सौभाग्याकाङ्क्षिणी

श्रीमती ….. एवं श्रीमान् …………….. महोदययोः आत्मजा

(ग्राम ………., ऊनामण्डलान्तर्गतम्)

अनयोः

शुभपाणिग्रहणसंस्कारयज्ञे यथाकार्यक्रमं स्वसदनमलंकर्तुं सपरिवाराः सादरं सम्प्रार्थयामहे।

निवेदका

सपरिजनः ……………… ( पितामहः)

सम्वन्धिनो मित्राणि च।


विवाह-निमन्त्रणपत्रम्-4

vivaha-4

विवाह-निमन्त्रणपत्रम्-4-Text

शुभविवाहः

अस्पूरिणौ गाहिपत्यानि सन्नु शतं हिमा।

सुमना सुमेधाः।।

माङ्गलिकाः कार्यक्रमाः

… नवम्बर, 2008 बुधवासरः

श्रीरामचरितमानसस्याऽखण्डपाठारम्भः…………प्रातः 7.15

… नवम्बर, 2008 गुरुवासरः

अखण्डपाठस्य पूर्णाहुतिः …………….प्रातः 9.15

… नवम्बर, 2008 शुक्रवासरः

महिलासङ्गीतम् ………………… रात्रिः 9.15

… नवम्बर, 2008 शनिवासरः

वरयात्रीणां स्वागतम् (Reception of Barat)..सायं 7.15

देवेन्द्रमौलिमन्दारमकरन्दकणारुणाः।

विघ्नान् हरन्तु हेरम्बचरणाम्बुजरेणवः।।

सम्माननीयाः।

श्रीमतो जगदीश्वरस्य शिवशक्तेरनुकम्पया

गुरुजनानामाशीर्वचसा च

श्रीमत्याः …………….. श्रीमतः डाँ. ………………….शर्मणश्चात्मजा

सौभाग्यवती …………

एवं

चिरञ्जीवी …………

(श्रीमती ……………… दम्पत्योः सुपुत्रः जालन्धर, पंजाब)

अनयोः

शुभपाणिग्रहण-संस्कारयज्ञे यथासमयं सभाजयितुं

सपरिवारं सादरं सम्प्रार्थयामहे।

विवाहस्थलम्

………….., ………………….., ऊना (हिमाचल प्रदेशः)

… नवम्बर, 2008 रविवासरः

वरवधु-प्रस्थानसमयः (डोली)……….. प्रातः 7.15

निवेदकाः

सम्बन्धिनो मित्राणि – परिजनसदस्याश्च

Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​