संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » विविधः » संस्कृते निमन्त्रणपत्राणि » समारोहनिमन्त्रपत्राणि

समारोहनिमन्त्रपत्राणि

समारोहनिमन्त्रपत्रम्-1

Samaroha (1)

समारोहनिमन्त्रपत्रम्-1-Text

राष्ट्रियसंस्कृतसंस्थानम्

(मानितविश्वविद्यालयः)

गरलीपरिसरः – गरली – काङ्गडा – (हि. प्र.)-177108

स्व0 श्रीपं0 विजयमित्रशास्त्रीजीस्मारकविद्वद्गोष्ठी

अयि मान्याः !

परमहर्षस्याऽयं विषयो यदस्माकं संस्थानपरिसरे (नगरोटाभवने) 2066 तमे विक्रमसंवत्सरे आगामिनि वैशाखकृष्णप्रतिपदि तिथौ शुक्रवासरे तदनुसारम् 10 अप्रैल 2009 तमे दिनाङ्के पूर्वाह्णे 10.00 वादने विद्वत्सम्माननेन सह राष्ट्रियसंस्कृतसंस्थानस्य शास्त्रचूडामणिप्रोफेसरपदभाजः स्व0 श्रीप0 विजयमित्रशास्त्रिणः पुण्यस्मृतौ चतुर्थी विद्वद्गोष्ठी समायोजयिष्यते

सभाध्यक्षा:- माननीयाः डाँ. प्रकाशपाण्डेयमहाभागाः

(प्राचार्याः, राष्ट्रियसंस्कृतसंस्थानस्य, गरलिपरिसरस्य)

मुख्यातिथयः :- माननीयाः प्रो0 सुरेन्द्रझामहाभागाः

(प्राचार्याः, राष्ट्रियसंस्कृतसंस्थानस्य इलाहाबादस्थगंगानाथझापरिसरस्य)

विशिष्टातिथयः :- माननीयाः प्रो0 ब्रजबिहारीचौबेमहाभागाः राष्ट्रपतिसम्मानिताः (होशियारपुरम्)

माननीयाः आचार्यबृहस्पतिमिश्रमहाभागाश्च (नयनादेवी)

समापनभाषणकर्तारः :- विशिष्टातिथयः माननीयाः डाँ. भक्तवत्सलम्महाभागाः

(प्राचार्याः, डोहगी ऊनास्थसनातनधर्म-आदर्शसंस्कृतमहाविद्यालयस्य)

भोजनम् :- अपराह्णे 01.00 वादने ।

तत्र भवतां समेषामुपस्थितिं सादरं प्रार्थयावहे ।

निवेदकाः

डाँ0 उमेशचन्द्रमिश्रः डाँ0 के0 के0 दलाई डाँ0 अशोकचन्द्रगौडशास्त्री

(व्याकरणप्राध्यापकः) (वरिष्ठप्राध्यापकः साहित्ये) (उपाचार्यः व्याकरणे)

मञ्चव्यवस्थापकः स्वागताधिकरी कार्यक्रमसंयोजकः

दुरभाषसङ्ख्या :- 01970 – 245409, मो0 98166 – 85399


समारोहनिमन्त्रपत्रम्-2

Samaroha (2)

समारोहनिमन्त्रपत्रम्-2-Text

राष्ट्रियसंस्कृतसंस्थानम्

मानितविश्वविद्यालयः

गरलीपरिसरः, काङ्गडा (हि0.प्र0)

मान्याः!

अस्मिन् वर्षेऽगस्तमासस्य षष्ठ – दिनाङ्कात् संस्कृत – सप्ताहोत्सवः प्रारभ्यते । तत्र भवतामुपस्थितिं सादरम् प्रार्थ्यते ।

प्रो0 रामनारायणदासः

प्राचार्यः


अध्यक्षः दिनाङ्कः – 08.08.06

श्रीमनोहरलाल शर्मा समयः – 11वादनम्

एस.डी. एम. देहरा

मुख्यातिथिः

पं0 दुर्गादत्तशास्त्री (राष्ट्रपतिसम्मानितः)

अध्यक्षः दिनाङ्कः – 11.08.06

प्रो0 रामनारायणदासः समयः – 11 वादनम्

मुख्यातिथिः

प्रो0 बृजबिहारीचौबे (राष्ट्रपतिसम्मानितः)

अन्यदिनेषु कार्यक्रमाणामध्यक्षः प्राचार्यः (गरलीपरिसरः)


कार्यक्रमाः

1.06.08.06 रविवासरे 11 वादनतः संस्कृतशिबिरकार्यक्रमः

2.07.08.06 सोमवासरे 11 वादनतः सरस्वतीपूजनम्

3.03.08.08.06 मङ्गलवासरे 11 वादनतः छात्राणां भाषणादिकार्यक्रमाः

4.09.08.06 बुधवासरे 10 वादनतः प्रभातभ्रमणम्

5.10.08.06 गुरुवासरे 10 वादनतः कक्षासुकार्यक्रमः 2 वादनतः संस्कृतशिबिरम्

6.11.08.06 शुक्रवासरे11 वदनतः विदुषां भाषणम्

7.12.08.06 शनिवासरे 11 वादनतः समापनसमारोहः

Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​