संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » विविधः » भारते संस्कृतस्य आयोगाः » आयोगाः

आयोगाः

केन्द्रिय-संस्कृत-आयोगाः

1 अक्तूबर 1956 ई0 मध्ये भारतसर्वकारेण केन्द्रिय– संस्कृत –आयोगस्य स्थापना कृता । एषः आयोगः माननीय -मौलाना -अब्दुलकलाम -आजादस्य मन्त्रित्वकाले स्थापितः । एतस्य अध्यक्षः डॉ0 सुनीतिकुमारचैटर्जी (बङ्गाल) सदस्याः च जुगपतराय                                                                                                                                             ह0 दुबे (बम्बई), प्रो0 वी0 राघवन् (मद्रास) प्रो0 एस0 के0 दे0 कलकत्ता, प्रो0 टी0 आर0 वी0  मूर्तिः (वारामसी), पण्डितराजः वी0 एस0  रामचन्द्रशास्त्री (बंगलोर), प्रो0 विश्वबन्धुशास्त्री (होशियारपुर) प्रो0 आर0 एन0 दाण्डेकरः (पूना) आसन् । 30 नवम्बर 1957 ई0 आयोगेन निजविवरणं प्रस्तुतम् । 20 फरवरी, 1959 ई0 वर्तमानेन शिक्षामन्त्रिणा डॉ0 कालूरामः          श्रीमालीमहोदयेन तस्य विवरणस्य संक्षिप्तरूपरेखा सदने प्रस्तुता । 1958 ई0 सम्पूर्णं विवरणम् प्रकाशितम् ।

आयोगेन निजविवरणेन स्थापितानां मतानां संक्षिप्तवर्णनम् – 

  1. माध्यमिकविद्यालयेषु संस्कृतस्य शिक्षा अनिवार्या भवेत् तेन सार्धं मातृभाषां क्षेत्रीयभाषां च पाठयेत् । केन्द्रिय -संस्कृतमण्डलम् अपि एतद् स्वीकरोति । केन्द्रिय-शिक्षासलाहकारमण्डलेनापि मान्यता दत्ता अस्ति ।
  2. परम्परागतरीत्या संस्कृताध्यापनप्रणाल्याः संरक्षणं स्यात् संस्कृतस्य च विद्यालयेषु पाठ्यक्रमस्य पुर्नगठनं भवेत् ।
  3. संस्कृतस्य आध्यापकनां कृते अध्यापनस्य प्रशिक्षणस्य व्यवस्था भवेत् विश्वविद्यालयेषु च एष विषयः स्वीकृतः स्यात् ।
  4. विद्यालयनां विद्यार्थिनः अनुसन्धानं कर्तुं प्रोत्साहनं भवेत् पाठशालासु अनुसन्धान- -विभागस्य व्यवस्था भवेत् ।
  5. संस्कृतसम्बन्धी भारतीय – विद्यासम्बन्धी च अनुसन्धाने संलग्नाभ्यः गैरसर्वकारैः संस्थाभ्यः आर्थिकानुदानस्य व्यवस्ता भवेत् ।
  6. संस्कृतस्य पाण्डुलिपीनाम् अन्वेषणम्, संरक्षणम्, संग्रहणं कर्तुं तासां च सूचीं निर्मातुं केन्द्रिय -पाण्डुलिपिः सर्वे “इत्यस्य स्थापना भवेत्” ।
  7. आयुर्वेदस्य च ग्रन्थानाम् अध्ययनस्य प्रोत्साहनं भवेत् ।
  8. मन्दिरेभ्यः मठेभ्यः अन्यश्च संस्थानेभ्यः संस्कृतस्य वेदानां च अध्ययनार्थम् अनुसन्धानार्थं संरक्षाणि च यथानुदानं दीयते तदर्थं सर्वकारः उचितं नियमं स्थापयेत् ।
  9. संस्कृत -शिक्षायाः व्यवस्थायै सर्वकारः प्रथमनिर्देशालयं स्थापयेत् ।

10 संस्कृतस्य प्रचारप्रसार्थं निजपरीक्षाणां उन्नत्यै संस्कृतस्य नाटकानां कृते, संगीतायोजनानां कृते वादविवादप्रतियोगितानां कृते विशिष्टम् आयोजनं स्यात् ।

Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​