संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1
  • अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।

  • वर्षा नदीनाम् ऋतुराट् तरूणाम् अर्थो नराणां परिरङ्गनानाम्।

  • विघा विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय।

  • हेला स्यात् कार्यनाशाय बुद्धिनाशाय निर्धनम्।

  • नागो भाति मदेन कं जलरुहैः पूर्णेन्दुना शर्वरी।

  • अद्भिर्गात्राणि शुद्ध्यन्ति मनः सत्येन शुद्ध्यति।

  • दानम् आत्मीयहस्तेन मातृहस्तेन भोजनम्।

  • दरिद्रता धीरतया विराजते कुवस्त्रता शुभ्रतया विराजते।

  • मुदं विषादः शरदं हिमागमः तमो विवस्वान् सुकृतं कृतघ्नता।

  • प्रमादः सम्पदं हन्ति प्रश्रयं हन्ति विस्मयः।

  • जरा रूपं हरति धैर्यमाशा मृत्युः प्राणान् धर्मचर्यामसूया।

  • यो धर्मशीलो जितमानरोषो विद्याविनीतो न परोपतापी।

  • अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं। पराक्रमत्श्राबहुमापिता च दांन यथाशक्ति कृतज्ञता च।।

  • शास्त्राण्यधीत्यापि भवन्ति मूर्खा यस्तु क्रियावान् पुरूष: स विद्वान् सुचिन्तितं चौषधमातुराणां न नाममात्रेण करोत्यरोगम्

  • आरोग्यं विद्वत्ता सज्जनमैत्री महाकुले जन्म स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थे:

  • अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं पराक्रमत्श्राबहुमापिता च दांन यथाशक्ति कृतज्ञता च

  • कालो वा कारणं राज्ञो राजा वा कालकारणम् इति ते संशयो मा भूत् राजा कालस्य कारणं

  • पदाहतं सदुत्थाय मूर्धानमधिरोहति स्वस्थादेवाबमानेपि देहिनस्वद्वरं रज:

  • धर्मार्थकाममोक्षाणामुपदेशसमन्वितम् पूर्ववृत्तं कथायुक्तमितिहासं प्रचक्षते

  • तुलसीकाननं यत्र यत्र पद्मवनानि च पुराणपठनं यत्र त्र संनिहितो हरिः

  • इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्

  • इतिहासपुराणं च पञ्चमो वेद उच्यते

  • इतिहासः कुशाभासः सूकरास्यो महोदरः अक्षसूत्रं घटं विभ्रत्पंकजाभरणान्वितः

  • आर्यादिबहुव्याख्यानं देवर्षिचरिताश्रयम् इतिहासमिति प्रोक्तं भविष्याद्भुत धर्मभुक्

  • नास्ति विद्या समं चक्षु नास्ति सत्य समं तप: नास्ति राग समं दुखं नास्ति त्याग समं सुखं

  • इतिहासः कुशाभासः सूकरास्यो महोदरः अक्षसूत्रं घटं विभ्रत्पंकजाभरणान्वितः

  • आर्यादिबहुव्याख्यानं देवर्षिचरिताश्रयम् इतिहासमिति प्रोक्तं भविष्याद्भुत धर्मभुक्

  • वाक्यं रसात्मकं काव्यम्

  • योऽयं स्वभावो लोकस्य सुखदुःखसमन्वितः सोऽगाद्यभिनयोपेतः नाट्यमित्यभिधीयते

  • येऽपि शब्दविदो नैव नैव चार्थविचक्षणाः तेवामपि सतां पाठऋ सुष्ठुः कर्णरसायनम्

  • यथा सुमेरुः प्रवरो नगानां यथाण्डजानां गरुडः प्रधानः यथा नराणां प्रवरः क्षितीशस्तथा कलानामिह चित्रकल्पः

  • नृत्तं वाद्यानुगं प्रोक्तं वाद्यं गीतानुवर्ति च अतो गीतं प्रधानत्वादत्रादावभिधीयते

  • धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च करोति कीर्तिं प्रीतिं च साधुकाव्यनिबंधनम्

  • गीतं वाद्यं तथा नृतं त्रयं संगीतमुच्यते ।

  • काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये सद्यः परनिर्वृतये कांतासम्मिततयोपदेशयुजे

  • श्रुतिस्मृतिपुराणैश्च स्तुता कल्याणदायिनी व्यवहारात्मिका पुण्या आदिमा सैव संस्कृतिः

  • वाचाभिरतीतानागतवर्तमानविप्रकृष्टं ज्ञायते

  • एक शब्दः सुप्रयुक्तः सम्यग्ज्ञातः स्वर्गे लोके कामधुग्भवति

  • तुलसीकाननं यत्र यत्र पद्मवनानि च पुराणपठनं यत्र त्र संनिहितो हरिः

  • योऽयं स्वभावो लोकस्य सुखदुःखसमन्वितः सोऽगाद्यभिनयोपेतः नाट्यमित्यभिधीयते

  • केयूराणि न भूषयन्ति पुरुषं हाराः न चन्द्रोज्ज्वलाः, न स्नानं न विलेपनं न कुसुमं नालङ्कृताः मूर्धजाः वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते, क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्

  • करोति काव्यं प्रायेण संस्कृतात्मा यथा तथा पठितुं वेत्ति स परं यस्य सिद्धा सरस्वती (काव्य मीमांसा, अ. ७,पृ.२७)

  • जहा पोम्मं जले जायं, नोवलिप्पइ वारिणा। एवं अलित्तं कामेहिं, तं वयं बूम माहणं।।

  • सुवण्णरुप्पस्स उ पव्वया भवे, सिया हु कोलाससमा असंखया। नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अणन्तिया।।

  • जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य। एमेव मोहाययणं खु तण्हा, मोहं च तण्हाययणं वयंति।।

  • सच्चम्मि वसदि तवो, सच्चम्मि संजमो तह वसे सेसा वि गुणा। सच्चं णिबंधणं हि य, गुणाणमुदधीव मच्छाणं।।

  • विस्ससणिज्जो माया व, होई पुज्जो गुरु व्व लोअस्स। सयणु व्व सच्चवाई, पुरिसो सव्वस्स होइ पिओ।।

  • पत्थं हिदयाणिट्ठ पि, भण्णामाणस्स सगणवासिस्स। कङ्गं व ओसहं तं, महुरविवायं हवई तस्स।।

  • धम्मो मंगलमुक्किट्ठं, अहिंसा संजमो लवो। देवा वि तं नमंसंति जस्स धम्मे सया मणो।।

  • जम्मं दुक्खं जरा दक्खं, रोगा य मरणाणि य। अहो दुक्खो हु संसारो, जत्थ कीसन्ति जंतवो।।

  • जह कच्छुल्लो कच्छुं, कंडयमाणो दुहं मुण्ई सुक्खंष। मोहाउरा मणुस्सा, तह कामदुहं सुहं बिति।।

  • क्षमा बलमशक्तानाम् शक्तानाम् भूषणम् क्षमा। क्षमा वशीकृते लोके क्षमयाः किम् न सिद्ध्यति॥

  • मूर्खस्य पञ्च चिन्हानि गर्वो दुर्वचनं तथा। क्रोधश्च दृढवादश्च परवाक्येष्वनादरः॥

  • विद्वत्वं च नृपत्वं च न एव तुल्ये कदाचन्। स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते॥

  • सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियं। प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः॥

  • गुरु शुश्रूषया विद्या पुष्कलेन् धनेन वा। अथ वा विद्यया विद्या चतुर्थो न उपलभ्यते॥

  • उद्यमेनैव हि सिध्यन्ति,कार्याणि न मनोरथै। न हि सुप्तस्य सिंहस्य,प्रविशन्ति मृगाः॥

    • हास्यकणाः
    • बालरञ्जिनी
    • ध्वनयः
    • विभूतिः
    • आस्माकीनम्
    • स्वायत्तता
    • प्रतिक्रिया
    • सम्पर्कः
    1
    Copyrights © 2017, All Rights Reserved
    Your Visitor Number

    Follow Us On

    ​