संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » आधुनिकयन्त्रयुता: संस्कृतशिक्षका:

आधुनिकयन्त्रयुता: संस्कृतशिक्षका:

आधुनिकयन्त्रयुता: संस्कृतशिक्षका:

 

teach3.

ओहो ! आप संस्कृत शिक्षक हैं आप को तो English और computer आता नहीं होगा ? एता: पङ्क्तय: बहुवारं श्रुता: स्यु: संस्कृतशिक्षकै: । एतस्मिन् वाक्ये श्रुते सति कश्चनापि संस्कृतशिक्षका: प्रत्युत्तरितुं प्रयासं तु न कुर्वन्ति स्म । तेषां मनस्सु उद्भूतेन कष्टेन साकं दु:खम्, विवशता, संस्कृतं प्रति अप्रीति: इत्यादय: नकारात्मका: विचारा: एव तदा तदा उद्भवन्ति स्म ।
अप्सार्य,विवशताया: शमनं कृत्वा, संस्कृतप्रीतिं उत्क्रम्य स्वस्य विस्मारितं तेजं सम्मानं च प्राप्नुवन्त: सन्ति। ये जना: तान् भर्त्स्यन्त: आसन् तान् जनान् अपि संस्कृतशिक्षका: पाठयन्त: सन्ति । तेषां संस्कृतपठनं नूतनपद्धत्या संस्कृतशिक्षकेण क्रियते । येन तेषां सम्यक् अवबोधनं भवेत् एतदाधारीकृत्य एव संस्कृताभिमानिन: शिक्षका: संङ्णकशिक्षकम्, आङ्लशिक्षकम्, जर्मनशिक्षकम्, फ्रेन्चशिक्षकं च संस्कृतं सरलभाषमाध्यमेन पाठयन्त: सन्ति।
आधुनिक संस्कृतशिक्षकाणां निर्माणम् –
सम्प्रति ये संस्कृताभिमानिन: शिक्षका: क्रियाशीला: दृश्यन्ते तेषु आधिक्येन सर्वकारीयेतरे शिक्षका: । येषां निर्माणे महत्य: समस्या: आयान्ति । परन्तु तेषां कार्य दृष्ट्वा एवं भाति यथा जर्मन्- फ्रेन्च् शिक्षकाणाम् अपेक्षया संस्कृतशिक्षकाणाम् उत्साह: न कदापि न्यून: । एतादृशाणां शिक्षकाणां निर्माणं कुर्वत्य: सन्ति आधुनिकस्तरीया: बह्व्य: संस्कृतसंस्था: । तासु प्रामुख्येन कार्यं कुर्वत्यौ स्त: सर्वकारीयेतरे संस्थे द्वे । तयो: नाम – संस्कृतभारती संस्कृतसंवर्द्धनप्रतिष्ठानं च ।
पूर्वारभ्य संस्कृतोन्नयने न्यूनते द्वे – जनस्य अन्यविधसंसाधनस्य च । सम्प्रति एते न्यूनते अपि अपगते । यतो हि संस्कृतभारती ददाति जनान्, संवर्द्धनप्रतिष्ठानं ददाति आधुनिकसंसाधनानि। एवं द्वयो: संस्थयो: मेलनेनैव सिद्ध्यति संस्कृतशिक्षकनिर्माणम् । अभ्यर्थी-शिक्षकै: संस्थाप्रवेशसमये परीक्षा,साक्षात्कार: च दातव्य: भवति तदनन्तरमेव शिक्षकनिर्माणम् आरभते । शिक्षकनिर्माणसमयेऽपि शिक्षकस्य दायित्वं न्यूनं न भवति अपितु पुन: पुन: तस्य परीक्षणं भवति । सम्प्रति एतादृशाणां शिक्षकाणां सङ्ख्या वर्धमाना अस्ति । एतेषां शिक्षकाणां सर्वेषु विषयेषु गति: भवतु तदर्थं आङ्ग्लम्, संङ्गणकम् अन्ये आवश्यकाधुनिकविषया: समये समये पाठ्यन्ते एतेषां विशिष्टशिक्षणमपि भवति यथा शिक्षकप्रशिक्षणवर्ग:,काव्यव्याकरणवर्ग: इत्यादय: ।
संस्कृतशिक्षकाणां मुख्यकार्याणि –
शिक्षका : विभिन्न परियोजनायां कार्यं कुर्वन्त: सन्ति । तासु “विद्यालयेषु संस्कृतम्, सरलसंस्कृतपाठ्योजना” प्रमुखे स्त:। teaching

विद्यालये संस्कृतं संस्कृतमाध्यमेन् पाठयन्त: शिक्षका: संस्कृतपरिवेषनिर्माणाय अपि कार्यं कुर्वन्त: सन्ति । विद्यालयात् आगत्य ते भिन्न-भिन्न संगणककार्याणि यथा- vedioes, Tutorial , p.p.t , आधुनिकयन्त्र माध्यमेन कुर्वन्ति । शिक्षका: संस्कृतच्छात्रान् अवबोधनसमये “सङ्गणकस्य अधिकाधिकं प्रयोगं कुर्वन्तु” इति वारं वारं बोधयन्ति । सङ्गणक-अन्तरजाले –मेनियर् शब्दकोश:, आप्टेशब्दकोश:, संस्कृतविकीपीडिया ( विश्वकोश: ) व्याकरणशिक्षणम्, अमरकोषादय: बहवा: विषया: उपस्थापयन्त: प्रेरयन्त: च शिक्षका: संस्कृतच्छात्रेषु रुचिम्,आत्मविश्वासं च उत्पादयन्ति ।teach

एतान् विषयान् श्रुत्वा छात्रा: अत्युत्साहित: सन् स्वजीवने संस्कृतगतिमानेतुम् आङ्ग्लसाहाय्येन, सङ्गणकसाहाय्येन संस्कृतमातु: सेवायां प्रयत्नशीला: दृश्यन्ते ।

 

 

सलिलकान्त त्रिपाठी
सरस्वती बालमन्दिरम्,
झण्डेवालान्
salilkanttripathi@yahoo,in

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​