संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » पूर्वजैः परिगणितम् आसीत् परमाणोः परिमाणम्

पूर्वजैः परिगणितम् आसीत् परमाणोः परिमाणम्

atom 4

पूर्वजैः परिगणितम् आसीत् परमाणोः परिमाणम्

लेखकः- प्रो० ए. आर् वासुदेवमूर्तिः

एषः स्थूलप्रपञ्चः अविभाज्यैः अतिसूक्ष्मैः अणुपरमाणिभिः निर्मितः अस्ति । एतेषां सूक्ष्मकणानां सम्मेलनात् समबायक्रियया विभिन्नानि वस्तूनि जीविनः च उद्भवन्ति । ततः विभिन्नानि लक्षणानि गुणाः च आविर्भवन्त’ इत्येतत् ‘कल्पना’चित्रम् ऐदम्प्राथम्येन निरूपितवान् आसीत् ‘कणादः’ नाम ऋषिः । एषः कणादः एव वैशेषिकन्यायशास्त्रयोः प्रवर्तकः आस्ति ।
परमाणोः आकारं, तस्मिन् एव स्तरे जीवस्य उत्पत्तिं च अस्मत्पूर्वजाः ऊहितवन्तः आसन् । ब्रह्मसूत्रे शाङ्करभाष्ये (अ.२, पा. ३, अधि. १३) ‘ तदुणसारत्वात् तु तद्वयपदेशः प्राज्ञवत्’इत्येतस्य सूत्रस्य (सू- २९) विवरणावसरे जीवस्य अणुत्वस्य प्रतिपादनावसरे श्वेताश्वतरोपनिषदः वाक्यम् एवम् उदाह्रियते –
वालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवः सः विज्ञेयः स चानन्त्याय कल्पते ।।
(वालाग्रस्य यः शततमो भागस्तस्य पुनरपि शतधा यो भागः सः यथा सूक्ष्मः तद्वत् स जीवः अतिसूक्ष्मः विज्ञेयः । स च आनन्त्याय कल्पते ।)
atom 5
‘एषोऽणुरात्मा चेतसा वेदितव्यः’ (मुण्ड. १/९)
चक्षुषाद्यनवग्राह्यत्वेन ज्ञानप्रसादगम्यत्वेन च प्रकृतत्वात् ।
केशाग्रस्य शततमस्य् भागस्य शततमः भागः कल्पनीयः । एषः केशाग्र-शतांशशतांशः कर्तुम् अशक्यत्वात् मनसा परिकल्पनीयः । तत्परिमाणः जीवः इति अवगन्तव्यम् । एषः भागः नेत्राभ्यां द्रष्टुम् अशक्यः । ज्ञानप्रसादेन एषः अवगन्तव्यः ।
एतदस्ति प्राचीनानाम् अणुपरिमाणविवरणम् । किन्तु आधुनिकानां वैज्ञानिकानां विवरणम् अपि एतस्मात् भिन्नं तु न भवति । तद्यथा-
आधुनिकमानानुगुणं केशाग्रस्य परिमाणं तावत् .05 mm भवति ।
तन्नाम एषः भागः 10 mm इति निर्दिश्यते । 10-8 c.n= 1A0 = 10 m इदानिम् अणुपरमाण्वादीनां परिमाणं मानेन निर्दिश्यते । ( 10-9 = 1 mm cone Nano Meter = 10 A)
Atom, artwork
अस्मत्पूर्वजाः अणुपरमाण्वादीनां सूक्ष्मतमं मानं कथं निर्दुष्टतया ऊहितवन्तः इति तु वयं न जानीमः ।
एवं स्थिते अपि एतत् तु प्राञ्चलमनस्कैः अङ्कीकरणीयम् एव भवति यत् अस्मत्पूर्वजैः अणोः द्रव्यराशि-भारादिविषयः व्यवहारे नैव परिगणितः इति । वैदिककाले पात्राणाम्, आभरणानां, विविधसाधनानाम्, आयुधानां च निर्माणार्थे षण्णां सूलधातूनां मिश्रलोहनां च उपयोगः कृतः दृश्यते । अतः एतत् स्फुटं यत् धातूनां भार-कठिनता-चाकचक्यता- दीर्घकालस्थित्यागदिविषये ते सम्यक् जानन्ति स्म एव इति । एतत् ज्ञानम् एव तान् धातूजवस्तुनां निर्माणे कुशलान् कृतवत् आसीत् . गच्छता कालेन् अणुक्षेत्रे यया अभिवृद्भया भवितव्यम् आसीत् सा च अभिवृद्धिः भारते न जाता ।
अणुक्षेत्रे आधुनिकैः या सिद्धिः अद्य प्राप्ता दृश्यते सा अस्मत्पूर्वजैः प्राप्ता न स्यात् नाम, तथापि सूक्ष्मातिसूक्ष्मविभागादयः तैः निर्दुष्टं ज्ञाताः आसन् इति तु महते आश्चर्याय एव । महते अभिमानाय अपि

Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​