संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » मुद्राचिकित्सा

मुद्राचिकित्सा

images (5)

मुद्राचिकित्सा

आरोग्यकारकमुद्राः

मुद्राः असङ्ख्याः वर्तन्ते। एतासां प्रयोगः देवि-देवानां पूजोपासनासु, मन्त्र-तन्त्रेषु, धार्मिकाऽनुष्ठानेषु, नृत्ययोगसाधनादिषु च भवति। परन्तु अत्र ताः एव मुद्राः प्रदर्श्यन्ते प्रकाशिताः वा क्रियन्ते याः मानवस्य शारीरक-मानसिकदोषान् दूरीकृत्य तस्य शारीरक-मानसिकाध्यात्मिक-विकासे सहायकाः भवितुं शक्नुयुः यासां च साहाय्येन मानवः रोगाणां चिकित्सां कर्तुं शक्नुयात्।
प्रमुखारोग्यकारक-मुद्राणां नामानि निम्नलिखितानि सन्ति-
1. ज्ञानमुद्रा
2. वायुमुद्रा
3. आकाशमुद्रा
4. शून्यमुद्रा
5. पृथ्विमुद्रा
6. सूर्यमुद्रा
7. वरुणमुद्रा
8. जलोदरनाशकमुद्रा
9. अपानमुद्रा
10. प्राणमुद्रा
11. शङ्खमुद्रा
12. सहजशङ्खमुद्रा
13. अपानवायुमुद्रा
14. लिङ्गमुद्रा
15. ध्यानमुद्रा चेति।
मुद्राकरणस्य सामान्यनियमाः –
उपर्युक्तमुद्राः आरोग्यदृष्ट्या अत्यन्तप्रभावशालिन्यो वर्तन्ते। एताः स्त्र्यिः, पुरुषाः, बालकाः, वृद्धाश्च सर्वे कस्यामपि अवस्थायां कस्मिन्नपि समये कर्तुं शक्नुवन्ति। अस्य कार्यस्य कृते उपासनासाधनादिक-समये क्रियमाणां मुद्राणामिव आसनविशेष-मञ्च-दिक्-समयादीनां विवशता न भवति।
एताः मुद्राः गमना-गमनसमये, शयन-जागरणसमये, यात्रासमये, दूरदर्शनादीनां दर्शनसमये, वार्तालापकरणसमये, सांसारिककार्यकरणसमये अथवा यदा अभिलाषा जायते तदा कर्तुं शक्यन्ते।
एतासां मुद्राणां सामान्यनियमाः निम्नलिखिताः सन्ति –
1- मुद्राः उभाभ्यां हस्ताभ्यां कर्त्तव्याः। एकेन हस्तेन अपि करणेन लाभो भवति यथा- ध्यानमुद्रा। वामहस्तेन या मुद्रा विधीयते तया शरीरस्य दक्षिणाङ्गानि प्रभावितानि भवन्ति। दक्षिणेन हस्तेन च या मुद्रा क्रियते तया शरीरस्य वामाङ्गानि प्रभावितानि भवन्ति।
2- मुद्रायाम् अङ्गुलीनां स्पर्शनसमये नोदनम् अल्पं स्वाभाविकं च भवितव्यम्। अवशिष्टाः अङ्गुल्यः पूर्णशक्त्या ताननाऽपेक्षया सहजभावेन स्थापनीयाः। मुद्रासु अङ्गुलीनां स्पर्शः अधिकः महत्त्वपूर्णः वर्तते। अवशिष्टाऽङ्गुलीनां सुविधाऽनुकूलस्थापनेन अपि लाभः भवति।
3- कस्याश्चिदपि मुद्रायाः अभ्यासः दिवसे अन्यूनं 45 कलाः पर्यन्तम् उभाभ्यां कर्त्तव्यः। एतत् मुख्यतया साधकाय आवश्यकम्। एतया 45 कलात्मिकया साधनया शारीरिकतत्त्वेषु वर्धनक्रमे परिवर्तनं भवति।
सामान्यमानवः एतासां मुद्राणाम् अभ्यासं प्रारम्भे 10 कलात्मकसमयात् आरभ्य अधिकाधिकं 1 होरात्मकसमयपर्यन्तं वर्धितुं शक्नोति।
सुकरो विधिः –
यदि कश्चन मनुष्यः प्रतिदिनं 45 कलात्मकसमये एकां मुद्रां कर्तुं क्लेशम् अनुभवेत् तर्हि सः तां मुद्रां प्रतिदिनं सायं प्रातः 15-15 कलात्मकसमयेन नियमितरूपेण कुर्यात्। अनेन विधिना अपि वाञ्छितफलं प्राप्तुं शक्यते। परन्तु फलप्राप्तौ किञ्चिद् विलम्बः भवितुं शक्नोति। श्रद्धया मुद्राभ्यासकरणात् अवश्यमेव रोगस्य निवृत्तिः भविष्यति। रोगिणश्चेत् स्वस्थाः भविष्यन्ति, सामान्यस्वस्थाश्चेत् ततोऽपि अधिकस्वस्थाः भविष्यन्ति।
रोगदशायाम् –
रुग्णाऽवस्थायां संवेशनोपवेशनस्थितौ अथवा अन्यस्यां कस्यामपि स्थितौ तत् रोगसम्बन्धितमुद्रायाः तत्कालमेव प्रयोगः कर्तुं शक्यते। यद्यपि कस्यचिद् रोगविषेशस्य कृते विशिष्टमुद्रायाः समयः 45 तः 50 कलापर्यन्तं वर्तते, परन्तु तथाऽपि आवश्यकतायाः अथवा सामर्थ्याऽनुसारं सा मुद्रा न्यूनाधिककालपर्यन्तमपि कर्तुं शक्यते। रोगः यावान् पुरातनः भवति तन्निवृत्तिः अपि तावता एव अधिकेन समयेन भवति। पुनरपि एकं क्षणमपि कृतः मुद्राभ्यासः अस्माकं शरीराऽभ्यन्तरं सूक्ष्माऽतिसूक्ष्मस्नायुमण्डलस्य केन्द्रेषु महत्त्वपूर्णयौगिकचक्रेषु च अद्भुतप्रभावपूर्णं कम्पनोत्पादने सहायकः सिद्धः भवति। काश्चन मुद्राः रोगनिवृत्तिपर्यन्तमेव कर्तव्याः, यथा- शून्यमुद्रा वायुमुद्रा चेति। रोगनिवृत्तेः अनन्तरम् अधिकसमयं यावत् एतासां नियमिताभ्यासेन हानेः सम्भावनापि भवितुं शक्नोति। काश्चन मुद्राः स्वेच्छानुसारम् अधिकाधिकसमयं यावत् करणेन लाभो भवति, यथा- प्राणमुद्रा, ज्ञानमुद्रा, अपानमुद्रा, पृथ्विमुद्रा चेति।
मुद्राणां प्रभावः-
कासाञ्चिद् मुद्राणां लाभः तत्कालमेव भवति, यथा- शून्यमुद्रा एवं च अपानमुद्रा। काश्चनमुद्राः दीर्घकालीनाः सन्ति याः दीर्घकालीनाभ्यासानन्तरं स्वस्थायिप्रभावं प्रकटयन्ति। ज्ञानापानपृथ्विप्राणमुद्राणां यावान् अधिकः अभ्यासः करिष्यते तावानेव हितकरः प्रभावः भविष्यति। विशेषतः प्राणमुद्रायाः अभ्यासः सर्वेषां स्वस्थाऽस्वस्थमानवानां कृते लाभप्रदः वर्तते। तथा च एषा इच्छानुसारं कर्तुं शक्यते। ये नीरोगिणः तथा च स्वास्थ्याभिलाषिणः सन्ति तैः प्राणमुद्रायाः तथा च ज्ञानमुद्रायाः अभ्यासः प्रतिदिनं कञ्चिद् समयम् अवश्यमेव कर्त्तव्यः।
अन्योपचारैः सार्धम् –
एताः मुद्राः अन्योपचारेण सार्धमपि कर्तुं शक्यन्ते। मुद्राभिः चिकित्सा कस्यचिदपि विधस्य उपचारे कामपि बाधां न करोति, अपितु रोगं शीघ्रं दूरीकर्तुं सहायिका भवति। औषधान्तरं स्वीकुर्वन् रोगी यदि श्रद्धया मुद्राचिकित्सायाः अभ्यासमपि कुर्यात् तर्हि शीघ्रं लाभः भविष्यति। यदि मुद्राप्रयोगे विश्वासः अपि नास्ति चेदपि मुद्रा स्वकीयकार्यम् अवश्यमेव करिष्यति।
मुद्राप्रयोगेण शरीरे यादृशं परिवर्तनं सम्भवम् अस्ति तत् विज्ञानाय सर्वात्मना असम्भवम् अस्ति। यतोहि शरीरस्य समस्तसूक्ष्मनाडिकेन्द्राणां तथा चक्राणां पिञ्जाः द्वयोः करतलयोः सन्तीत्यतः तानि नाडिकेन्द्राणि चक्राणि च प्रभावितानि भवन्ति। उदाहरणार्थम् – कश्चन मनुष्यः अकस्मात् हृदयाघातेन पीडितः अभवत् तथा च तस्य पार्श्वे किञ्चिदपि तात्कालिकं प्रभावशालि-औषधं नास्ति। एतादृश्यां स्थितौ यदि सः कञ्चित् मनुष्यं चिकित्सकम् आनिमन्त्रयितुं प्रेषणस्यापेक्षया तत्क्षणे द्वाभ्यां हस्ताभ्याम् अपानवायुमुद्रां कुर्यात् तर्हि केषुचिदेव क्षणेषु मुद्रायाः प्रभावेण सः आत्मानम् अप्रभावितहृदय इव अनुभविष्यति अथवा तस्मात् स्वात्मानं मुक्तः इव अनुभविष्यति। फलतः चिकित्सकस्य आगमनात् पूर्वं सः मनुष्यः मृत्योः ग्रहणात् स्वात्मानं निर्मोक्ष्यति।

Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​