संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » अणुपुस्तकालयः » वैदिकसाहित्यम् » उपनिषदः » उपनिषद्भाष्यम्

उपनिषद्भाष्यम्

ईशावास्योपनिषत् (सटीकशांकरभाष्योपेता) (हरि नारायण आपटे)


ईशावास्योपनिषद् (सटीकशांकरभाष्योपेता) (हरि नारायण आपटे), आनन्दाश्रममुद्रणालये आयसाक्षरैमुद्रयित्वा प्रकाशितानि (बः)



सौजन्यम् स्रोतश्च—archive.org

केनोपनिषत् (सटीकशांकरपदभाष्यवाक्यभाष्योपेता) (हरि नारायण आपटे)


केनोपनिषद् (सटीकशांकरपदभाष्यवाक्यभाष्योपेता) (हरि नारायण आपटे), आनन्दाश्रममुद्रणालये आयसाक्षरैमुद्रयित्वा प्रकाशितम् (बः) (बः)



सौजन्यम् स्रोतश्च—archive.org

काठकोपनिषत् (सटीकशांकरपदभाष्यवाक्यभाष्योपेता)


काठकोपनिषत् (विनायक गणेश आपटे), आनन्दाश्रममुद्रणालये आयसाक्षरैमुद्रयित्वा प्रकाशितम् (बः)



सौजन्यम् स्रोतश्च—archive.org

प्रश्नोपनिषत् (आनन्दगिरिविरचितटीकासंवलितशांकरभाष्यसमेता तथा शंकरानन्दविरचिता प्रश्नोपनिषद्दीपिका च)


प्रश्नोपनिषत् (आनन्दगिरिविरचितटीकासंवलितशांकरभाष्यसमेता तथा शंकरानन्दविरचिता प्रश्नोपनिषद्दीपिका च), आनन्दाश्रममुद्रणालये आयसाक्षरैमुद्रयित्वा प्रकाशितम् (बः)



सौजन्यम् स्रोतश्च—archive.org

प्रश्नोपनिषत् (आनन्दगिरिविरचितटीकासंवलितशांकरभाष्यसमेता)


प्रश्नोपनिषत् (आनन्दगिरिविरचितटीकासंवलितशांकरभाष्यसमेता), (विनायक गणेश आपटे), आनन्दाश्रममुद्रणालये आयसाक्षरैमुद्रयित्वा प्रकाशितम् (बः)



सौजन्यम् स्रोतश्च—archive.org

मुण्डकोपनिषद् (आनन्दगिरिविरचितटीकासंवलितशांकरभाष्यसमेता तथा शंकरानन्दविरचिता प्रश्नोपनिषद्दीपिका च)


मुण्डकोपनिषद् (आनन्दगिरिविरचितटीकासंवलितशांकरभाष्यसमेता तथा शंकरानन्दविरचिता प्रश्नोपनिषद्दीपिका च), आनन्दाश्रममुद्रणालये आयसाक्षरैमुद्रयित्वा प्रकाशितम् (बः)



सौजन्यम् स्रोतश्च—archive.org

मुण्डकोपनिषद् षष्ठीयं मुद्रणावृत्तिः (आनन्दगिरिविरचितटीकासंवलितशांकरभाष्यसमेता तथा शंकरानन्दविरचिता प्रश्नोपनिषद्दीपिका च)


मुण्डकोपनिषद् षष्ठीयं मुद्रणावृत्तिः (आनन्दगिरिविरचितटीकासंवलितशांकरभाष्यसमेता तथा शंकरानन्दविरचिता प्रश्नोपनिषद्दीपिका च)(विनायक गणेश आपटे), आनन्दाश्रममुद्रणालये आयसाक्षरैमुद्रयित्वा प्रकाशितम् (बः)



सौजन्यम् स्रोतश्च—archive.org

सगौडपादीयकारिकाथर्ववेदीयमाण्डूक्योपनिषत् (आनन्दगिरिविरचितटीकासंवलितशांकरभाष्यसमेता तथा शंकरानन्दविरचिता प्रश्नोपनिषद्दीपिका च)


सगौडपादीयकारिकाथर्ववेदीयमाण्डूक्योपनिषत् (आनन्दगिरिविरचितटीकासंवलितशांकरभाष्यसमेता तथा शंकरानन्दविरचिता प्रश्नोपनिषद्दीपिका च) (विनायक गणेश आपटे),आनन्दाश्रममुद्रणालये आयसाक्षरैमुद्रयित्वा प्रकाशितम् (बः)



सौजन्यम् स्रोतश्च—archive.org

ऐतरेयोपनिषत् (आनन्दगिरिविरचितटीकासंवलितशांकरभाष्यसमेता तथा विद्यारण्यविरचितैतरेयोपनिषद्दीपिका च)


ऐतरेयोपनिषत् (आनन्दगिरिविरचितटीकासंवलितशांकरभाष्यसमेता तथा विद्यारण्यविरचितैतरेयोपनिषद्दीपिका च)(श्रीमन्महादेव चिमणाजी आपटे),आनन्दाश्रममुद्रणालये आयसाक्षरैमुद्रयित्वा प्रकाशितम् (बः)



सौजन्यम् स्रोतश्च—archive.org

तैत्तिरीयोपनिषत्सटीकशाङ्करभाष्योपेता (पण्डित वामनशास्त्री इसलामपुरकर इत्येतैः संशोधिता । तथाच शंकरनन्दकृता तैत्तिरीयोपनिषद्दीपिका । विद्यारण्यकृता तैत्तिरीयोपनिषद्दीपिका )


तैत्तिरीयोपनिषत्सटीकशाङ्करभाष्योपेता (पण्डित वामनशास्त्री इसलामपुरकर इत्येतैः संशोधिता । तथाच शंकरनन्दकृता तैत्तिरीयोपनिषद्दीपिका । विद्यारण्यकृता तैत्तिरीयोपनिषद्दीपिका) (श्रीमन्महादेव चिमणाजी आपटे),आनन्दाश्रममुद्रणालये आयसाक्षरैमुद्रयित्वा प्रकाशितम् (बः)



सौजन्यम् स्रोतश्च—archive.org

तैत्तिरीयोपनिषद्भाष्यवार्तिकं सुरेश्वराचार्यकृतं सटीकम् (एतत्पुस्तकमानन्दाश्रमस्थपण्डितैः संशोधितम् तच्च हरि नारायण आपटे)


तैत्तिरीयोपनिषद्भाष्यवार्तिकं सुरेश्वराचार्यकृतं सटीकम् (एतत्पुस्तकमानन्दाश्रमस्थपण्डितैः संशोधितम् तच्च हरि नारायण आपटे),आनन्दाश्रममुद्रणालये आयसाक्षरैमुद्रयित्वा प्रकाशितम् (बः)



सौजन्यम् स्रोतश्च—archive.org

छान्दोग्य उपनिषत् (आनन्दगिरिविरचितटीकासंवलितशांकरभाष्यसमेता)


छान्दोग्य उपनिषत् (आनन्दगिरिविरचितटीकासंवलितशांकरभाष्यसमेता) (विनायक गणेश आपटे),आनन्दाश्रममुद्रणालये आयसाक्षरैमुद्रयित्वा प्रकाशितम् (बः)



सौजन्यम् स्रोतश्च—archive.org

बृहदारण्यकोपनिषत् (आनन्दगिरिविरचितटीकासंवलितशांकरभाष्यसमेता, एतत्पुस्तकं वे० शा० रा० रा० काशीनाथ शास्त्री आगाशे इत्येतैः संशोधितम्)


बृहदारण्यकोपनिषत् (आनन्दगिरिविरचितटीकासंवलितशांकरभाष्यसमेता, एतत्पुस्तकं वे० शा० रा० रा० काशीनाथ शास्त्री आगाशे इत्येतैः संशोधितम्) (महादेव चिमणाजी आपटे),आनन्दाश्रममुद्रणालये आयसाक्षरैमुद्रयित्वा प्रकाशितम् (बः)



सौजन्यम् स्रोतश्च—archive.org

बृहदारण्यकोपनिषद्भाष्यवार्तिकम् प्रथमो भागः (एतत्पुस्तकं वे० शा० रा० रा० काशीनाथ शास्त्री आगाशे इत्येतैः संशोधितम्)


बृहदारण्यकोपनिषद्भाष्यवार्तिकम् प्रथमो भागः (एतत्पुस्तकं वे० शा० रा० रा० काशीनाथ शास्त्री आगाशे इत्येतैः संशोधितम्), (महादेव चिमणाजी आपटे),आनन्दाश्रममुद्रणालये आयसाक्षरैमुद्रयित्वा प्रकाशितम् (बः)



सौजन्यम् स्रोतश्च—archive.org

बृहदारण्यकोपनिषद्भाष्यवार्तिकम् द्वितीयो भागः ((एतत्पुस्तकं वे० शा० रा० रा० काशीनाथ शास्त्री आगाशे इत्येतैः संशोधितम्)


बृहदारण्यकोपनिषद्भाष्यवार्तिकम् द्वितीयो भागः (एतत्पुस्तकं वे० शा० रा० रा० काशीनाथ शास्त्री आगाशे इत्येतैः संशोधितम्), (महादेव चिमणाजी आपटे),आनन्दाश्रममुद्रणालये आयसाक्षरैमुद्रयित्वा प्रकाशितम् (बः)



सौजन्यम् स्रोतश्च—archive.org

बृहदारण्यकोपनिषद्भाष्यवार्तिकम् तृतीयो भागः (एतत्पुस्तकं वे० शा० रा० रा० काशीनाथ शास्त्री आगाशे इत्येतैः संशोधितम्)


बृहदारण्यकोपनिषद्भाष्यवार्तिकम् तृतीयो भागः (एतत्पुस्तकं वे० शा० रा० रा० काशीनाथ शास्त्री आगाशे इत्येतैः संशोधितम्), (महादेव चिमणाजी आपटे),आनन्दाश्रममुद्रणालये आयसाक्षरैमुद्रयित्वा प्रकाशितम् (बः)



सौजन्यम् स्रोतश्च—archive.org

कृष्णयजुर्वेदीयश्वेताश्वतरोपनिषच्छांकरभाष्योपेता (विनायक गणेश आपटे)


कृष्णयजुर्वेदीयश्वेताश्वतरोपनिषच्छांकरभाष्योपेता (विनायक गणेश आपटे),आनन्दाश्रममुद्रणालये आयसाक्षरैमुद्रयित्वा प्रकाशितम् (बः)



सौजन्यम् स्रोतश्च—archive.org

छान्दोग्य-श्रीमाधवाचार्य उपनिषद्भाष्यम्


छान्दोग्य-श्रीमाधवाचार्य उपनिषद्भाष्यम्



सौजन्यम् स्त्रोतश्च—nageshsonde.com

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​