संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » अणुपुस्तकालयः » वैदिकसाहित्यम् » उपनिषदः

उपनिषदः

परिचयः

“उप “नि” इत्युसर्गपूर्वकात् “सद्” इति धातोः क्विप्- प्रत्येयकृते “उपनिषद्” इति शब्दः व्युत्पन्नः भवति । अत्र सद्-धातुः अनेकार्थकः अस्ति । अस्य विशरण-गत्यवसानादयः अनेके अर्थाः भवन्ति । अत्र त्रयोऽपि अर्थाः सङ्ग्ताः भवन्ति । उपनिषदिति सर्वानर्थकर-संसारं विनाशयति , संसारकरणभूतामविद्यां च शिथिलयति ब्रह्म च गमयति इति “उपनिषद्” । अथवा व्यवधान-रहितस्य सम्पूर्णज्ञानस्य प्रतिपादिकाः एव उपनिषदः अथवा गुरोः समीपमुपविश्य यत् ज्ञानं प्राप्येत् तद् ज्ञानमेव उपनिषद् इति । एवं अनेकैः विद्वद्भिः “उपनिषद्” इत्यस्य अनेके अर्थाः विहिताः सन्ति । वस्तुतः येन सांसारिकाज्ञानस्य नाशः भवेत् ब्रह्मज्ञानस्य च प्राप्तिः भवेत् सा एव “उपनिषद्” इति कथ्यते । सम्प्रति प्रायः (12) द्वादश उपनिषद्ग्रन्थाः समुपलब्धाः सन्ति , ते एव च मुख्याः सन्ति ।

  • 1.उपनिषद्-मूलम्
  • 2.उपनिषद्भाष्यम्

श्वेताश्वतरोपनिषच्च


श्वेताश्वतरोपनिषच्च श्रीमज्जीवानन्दविद्यासागरभट्टाचार्य्येण (कः)



सौजन्यम् स्रोतश्च—archive.org

ईशावास्योपनिषत्, (हरि नारायण आपटे)


ईशावास्योपनिषत्, (हरि नारायण आपटे) आनन्दाश्रममुद्रणालये (दः)



सौजन्यम् स्रोतश्च—archive.org

छान्दोग्योपनिषत्, (हरि नारायण आपटे)


छान्दोग्योपनिषत्, (हरि नारायण आपटे) आनन्दाश्रममुद्रणालये (दः)



सौजन्यम् स्रोतश्च—archive.org

ब्रहदारण्यकोपनिषत्, (रङ्गरामानुजः)


ब्रहदारण्यकोपनिषत्, (रङ्गरामानुजः) आनन्दाश्रममुद्रणालये (दः)



सौजन्यम् स्रोतश्च—archive.org

ईशकेनकठोपनिषदः, (दिगम्बरानुचरविरचिता)


ईशकेनकठोपनिषदः, (दिगम्बरानुचरविरचिता) आनन्दाश्रममुद्रणालये (दः)



सौजन्यम् स्रोतश्च—archive.org

छान्दोग्योपनिषत्, (नित्यानन्दः)


छान्दोग्योपनिषत्, (नित्यानन्दः) आनन्दाश्रममुद्रणालये (दः)



सौजन्यम् स्रोतश्च—archive.org

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​