संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » चलचित्रावली » नाटकानि » युवनाटकानि (8)

युवनाटकानि (8)

1• रावणः (एकपात्र-अभिनयम्) (Raavanah EkaPaatraAbhinayah)

1• रावण एकपात्र-अभिनयम् (Raavana EkaPaatraAbhinayah)

एषा लावण्यवती सीता।
दुर्दिनान्तर्गता चन्द्रलेखेव राक्षसीगण-परिवृता वर्तते।
प्रवृत्ते महति क्षयसङ्कुले सङ्ग्रामेऽपि निजकान्त्या आकृष्य मां बलादत्र आनीय मुखरीकारोति।
आत्म-निरीक्षणावसरेऽपि जन्तुः भाववशः सुखी सम्पद्यते।
जनकनन्दिनि, शृणु मे वचनम्।
सुवर्ण-विरचित-चित्र-तोरणाख्यामणिमर-विद्रुम-सुशोभि-सकल-प्रदेशः।
विमल-ललितरम्यैः प्रासादैर्मनोज्ञा लङ्कापुरीह सम्पदि अलकानगरीम् अतिशेते।
सर्वस्वापहरणेन त्रिदशेशं दुर्दशेशं कृत्वा, हृत्वा च व्योमायानं पुष्पकं, वृन्दारक-वृन्देन वन्द्यमानः अभिनन्द्यमानश्च लङ्कालङ्कारो दशाननोऽहं समागतोऽस्मि।
ह, सीते, अलं पातिव्रत्येन।
ते वदनज्योत्स्नया अलङ्कुर्म अलङ्कुरु लङ्काञ्च।
तदद्यैव मां भजस्व।
त्वां सुखसागरे निमज्जयामि।
एकं वक्त्रम् उभौ भुजौ च विजहाव्यन्तःपुराणां कृते
सङ्घादेकमुपेक्ष्य शुध्यति शुभे शिष्टो हि दुष्टोऽपि सन् ।
अन्येऽष्टादश-बाहवो नवमुखान्यर्हन्ति गर्हां विना
वक्षोजावुपगूहितुं तव तथा बिम्बाधरं चुम्बितुम् ॥
अ!
राम! राम! राम! राम! अलं तावत् रामजपेन ।
स ते रामः मे सायकाद् मरिष्यति।
श्वो वा मदधीनं तव जीवितम्। धिक् त्वाम्।
केऽयम्? ह, लङ्केश्वरी।
अयि मातः, विषण्णवदना किं ब्रूषे।
गतयौवना लङ्का नष्टवैभवा जातेति, यस्याश्च कारणं रावणः।
हर! हर!
मम अविवेकः अहङ्कारः अधिकारव्यामोहश्च दुरवस्थायाः अस्याः हेतुरिति किं माम् अधिक्षिपसे?
सत्यं खलु!
अहो, मृत्युपरम्परामेव पुष्यामि।
प्रहस्त-धूम्राक्ष-मकराक्ष-विरूपाक्ष-यूपाक्ष-लम्बोदर-देवान्तक-नरान्तक-प्रभृतयो वीराः हताः।
परदारापहरणम् अधर्माय यत् तु कुलं लङ्कां च परितापयिष्यति।
तत् सीतां रामनिकटं विसर्जय इति युक्तम् उक्तवन्तमपि अनुजं विभीषणं न्यक्कृतवान्।
अलं चिन्तया। किं तया सीतया इति वचनेन प्रबोधयन्तीं, तत्कार्यात् असकृद् वारयन्तीं धीमतीं कान्तां मन्दोदरीमपि न पर्यगणयम्।
सर्वलोकभयङ्करो महादेहः पराक्रमकुम्भो भ्राता मे कुम्भकर्णः घोरं युध्वापि मृत्युम् आपन्नः।
अतिकायः अकायीकृतः।
निशित-विमल-खड्गः, क्रोध-विस्फारिताक्षः सुकृत-विकृतरौद्रः, नीलजीमूतकल्पो मत्पुत्र इन्द्रजित्– सोऽपि प्रेतकार्ये वैपरीत्यं विधाय प्रवीतः।
वैपरीत्यं विधाय प्रवीतः।
किमात्मीयेषु प्रवीतेषु किम् अहं एकाकी जीवामि?
अथवा जीवितं सुखयति स्वान्तम्?
अथवा अथवा लङ्केश्वर्या अभिप्रेतमेव सत्यम् अस्तु।
जयतु मे अहङ्कारः।
जयतु मे लङ्का।
जयतु मे प्राप्तकालः।
जायन्ताम् अनिष्टपरम्परा एव।
अथापि धीरो रावणः अद्य जीवति।
तस्मात् अमित्रं मित्रवंशज इति सगर्वं भ्रमन्तं तं तापसं सानुजं सकलकल-वानरकुलम् अनेकानेक-निपातेन ध्वंसयामि।
रे मनुजपशो, तिष्ठ।
धिक् धिङ्मानुषमार्गमार्गणगणान् धिक् वानरान् तान् मृगान्
सेनां कः कुरुतेऽद्य विशिथिलां लङ्केश्वरे जीवति ।
रे रे तापस, तिष्ठ, बाणधनुषी मा स्म गृहीर्मे पुरः
व्यूषत्या बलिभिर्भुजैः तृणसमान् उत्पाटयिष्यामि वः॥
रामाय रामभद्राय
रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय
सीतायाः पतये नमः।।

2• कर्णभारम्-(मुख्यांशः) (Karnabharam – mukhyashah)

2• कर्णभारम्-(मुख्यांशः) (Karnabharam - mukhyashah)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थं अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

3• महाकविभासप्रणीतम् कर्णभारम् (सम्पूर्णम्) (Karnabharam )

3• महाकविभासप्रणीतम् कर्णभारम् (सम्पूर्णम्) (Karnabharam )

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थं अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

4• अभिषेक-नाटकम् (Abhishek natakam)

4• अभिषेक-नाटकम् (Abhishek natakam)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थं अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

5• प्रह्लाद-हिरण्यकश्यपु-नाटकम् (prahlad natakam)

5• प्रह्लाद-हिरण्यकश्यपु-नाटकम् (prahlad natakam)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थं अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​