संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » विभूतिः » राष्ट्रियसमाचाराः » नेताजी षुभास् चन्द्र वसु

नेताजी षुभास् चन्द्र वसु

नेताजी षुभास् चन्द्र वसु -“डिक्लासिफाइड्”सञ्चिका

Subhas-Chandra-Bose k

नव देहली- नेताजी सुभाषवर्यस्य “डिक्लासिफाइड्”सञ्चिकाभि ज्ञातं यत् भारतदेशेन् १९५३ तमे वर्षे इंडियन् नेशनल आर्मी(INA) एवञ्च “इंडियन इंडिपेंडेंस् लीग”(IIL) एतयोः निधिः पाकिस्तानेन सह् भागं कर्तुं अङ्गीकृतमासीत्। जवाहरलाल नेहरुमहोदयः पश्चिमबंगस्य तत्कालीनमुख्यमन्त्रिं प्रति पत्रं व्यलेखी-“वार्तालापेन अङ्गीकृतं यत् निधेः आवंटनं भारत-पाकयो २.१ अनुपातेन भवतु इति” सोमवासरे नेताजी सम्बन्धीनां २५ सञ्चिकानाम् “डिक्लासिफाईप्” कृतमासीत् पाकिस्तानस्य कृते निधि वंटनस्य वार्ताः नेहरुवर्यस्य पत्रेणेव ज्ञायते।

नेताजी महोदयस्य सङ्घटनानां(INAएवञ्चIIL)इत्येषां निधि पाकिस्तानाय दत्तं इति नेहरु महोदयस्य पत्रैः ज्ञायते।
नेहरुना पत्रमेतत् १९५३तमे वर्षे अक्टूबर मासस्य १८दिनाङ्के पश्चिमबंगस्य मुख्यमन्त्री बीसी राय कृते लिखितं। पत्रेस्मिन् नेहरुना वंग सर्वकारस्य पक्षतः प्रस्तावितस्य पत्रस्य उत्तरं दत्तमस्ति। प्रस्तावनानुसारं वंगसर्वकारेण नेताजी एवञ्च तेषां आजादहिन्दसर्वकारेण त्यक्तस्य निधिविषये केन्द्रसर्वकारः परीक्षणम् कुर्यात् इति उल्लिखितमस्ति

नेहरुवर्येण स्वटिप्पणीपत्रे किं लिखितमासीत्?
टिप्पणीपत्रानुसारं “सूदूर पूर्वदिशि अंतिम युद्धसमाप्त्यननतरं स्वर्ण-आभूषणादीनि अधिकारिणः बलात् ग्रहीतवन्तः। एतानि वस्तूनि दक्षिण-पूर्व एशियायाः देशेषु INA एवञ्च IIL सम्बन्धितानि आसन्।
सिंगापुर देशःअस्य कस्टोडियन आफ् प्रापर्टी(संपत्तेः संरक्षकः आसीत्) १९५० तमे वर्षे सिंगापुर सर्वकारेण संपत्तेः मूल्यतोलनम् कृतं।संपत्तेः मूल्यं १६३अधिक ४७ सहस्त्र १लक्षं “स्ट्रेट् डालर” इति आसीत्। “स्ट्रेट्डालर” नाम बिट्रेनदेशस्य “मलक्का स्ट्रेट्” इत्यस्योपरि स्वीकृतनिर्णयानुसारं करन्सी आसीत्।
पत्रे एतदपि उल्लिखितमासीत् यत् “पुनर्मूल्याङ्कनानुसारं सम्पत्तेः उचिताकलनं कठिनमिति”
पाकिस्तानेनसह सुदीर्घाचर्चा प्रचलिता।अन्ततोगत्वा एवं निश्चितं यत् सम्पत्तेः आवंटनं भारतपाकिस्तानयोः २.१ इति अनुपातेन भवतु इति।
यद्यपि निधिनिष्कासन प्रकरणं सम्पत्यनुसारं कस्टोडियन् सिंगापुरस्य “लेजिस्लेटिवकाउंसिल”मध्ये उपस्थापितमासीत्। एतदानुसारं कस्मै अपि जनाय संस्थायै वा निधेः दानस्याधिकारः नासीत्।

Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​