संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » विभूतिः » राष्ट्रियसमाचाराः » अगतीनाम् अम्बा

अगतीनाम् अम्बा

अगतीनाम् अम्बा विशुद्धपदम् अवाप्ता,विश्वासिसमूहः आनन्दनिर्वृतौ।
mother-teresa-16

वत्तिक्कान्>

आभुवनं क्रैस्तवविश्वासिसमूहानां तथा लोकशान्तिम् अभिलषतां लोकसुखमिच्छतां जनानां धन्यमुहूर्तः। भुवने निरालम्बिनां मातरं तेरेसाम्बां परिशुद्धपदमुन्नीय सेन्ट् पीटेर्स् बसलिक्का देवालयस्य चत्वरे फ्रान्सीस् मार्पाप्पा वर्यस्य विशुद्धपदप्रख्यापनेन लोकाः ईशस्य कारुण्यवर्षम् अनुभूतवन्तः।
स्थानं सेन्ट् पीटेर्स् बसलिक्कायाः अन्तः। भारतसमयः अपराह्ने द्विवादनम्। सार्वत्रिकसभायाः परमाध्यक्षस्य परिशुद्धपितेति लोकैकवन्द्यस्य फ्रान्सिस् मार्पाप्पावर्यस्य सभाप्रवेशनेन विशुद्धनामकरणकर्माणि आरब्धानि। प्रार्थनानन्तरं कर्दिनालः आञ्चलो अमात्तोवर्यः मदर् तेरेसां विशुद्धेति प्रख्यापयतु इति मातुः ह्रस्वजीवचरितकथनेन सह मार्पाप्पां प्रति अभ्यर्थयत। ततः अमात्तोवर्यस्य सहकार्मिकः फा. ब्रयाल् वर्यः इट्टलीयभाषया सर्वान्विशुद्धान् उद्दिश्य “अस्मभ्यं संप्रार्थ्यताम्” इति प्रार्थयामास!
अनन्तरं पाप्पावर्यः ह्रस्वैः वाक्यैः तेरेसामातरं कल्क्कत्तायाः विशुद्धतरेसा इति पुनर्नामकरणमकरोत्। तत्र सन्निहिताः लक्षशः जनाः कार्यक्रमान् सर्वान् दृश्यमाध्यमैः वीक्ष्यमाणाः सर्वे अपि प्रार्थनानिर्भरचित्तैः कृतार्थाः बभूवुः।
ततः मातुः भौतिकावशिष्टानि मिषनरीस् आफ् चारिटि संस्थायाः अध्यक्षया सिस्टर् क्लयर् वर्यया अल्त्तारामध्ये समर्पितानि। सार्वत्रिकसभायाः कृतज्ञताम् आञ्जलो अमात्तो वर्यः प्रकाशयामास। तथास्तु इति पाप्पावर्यस्य प्रतिवचनेन विशुद्धप्रख्यापनस्य परिसमाप्तिः।

Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​