संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » आवासीयवर्गाः

आवासीयवर्गाः

संस्कृतभारती आवासीयवर्गःजनवरी 2014 - 01

 

  वदतु संस्कृतम्                                                               श्रीः                                                                  जयतु भारतम्

    संस्कृतभारती ,हिमाचलप्रदेशः                                   ‘ शारदाभवनम् ’  रेलस्थानक- समीपम्- पपरोला , जिला कांगडा हि.प्र. 176115

samskritabharati.hp@gmail.com

  आत्मीयबन्धो !

संस्कृतशिक्षणस्य उत्तमाय अभ्यासाय संस्कृतं  व्यवहारभाषां कर्तुं च संस्कृतभारतीद्वारा शीतावकाशेषु

दशदिवसीयाः ‘ आवासीयसंस्कृतभाषाबोधनवर्गाः’आयोज्यन्ते  । एतेषु वर्गेषु  संस्कृतसम्भाषणस्य दैनन्दनजीवने संस्कृतव्यवहारस्य तथा च प्रायोगिकव्याकरणस्य उत्तमः अभ्यासः भवति । वर्गस्थानानि वर्गावधिः च क्रमशः लिखितमस्ति । प्रवेशार्हाः संस्कृतसम्भाषणेच्छुकाः, संस्कृतछात्राः च ।

                                  स्थानम्                                                                                      दिनाङ्कः
1 पपरोला –  संस्कृतभारती शारदाभवनम् –  पपरोला ,कांगड़ा

बैजनाथतः 01 कि.मी.तथा च पालमपुरतः 14 कि.मी.दूरे

2 सोलनम् –    दयानन्द-आदर्शविद्यालयः सन्नी साईड -सोलनम्

जिलाधीषकार्यालयतः(डी.सी.आफिसतः) सन्नीसाईड पक्षे 1/2 कि.मी. दूरे

3 सुन्दरनगरम्- लक्ष्मीनारायणमन्दिरं (कालौनी) – सुन्दरनगरम्

कोलौनी बसस्थानकसमीपे अस्ति ।

4 स्वारघाट – सुनयनासंस्कृतमहाविद्यालयः स्वारघाट

स्वारघाट-नालागढ मार्गे स्वारघाटतः 1/2 कि.मी. दूरे

5  खेकसु –  माताकसुम्बाभवानी मन्दिरम्- खेकसु , लुहरी

                सैंजतः 12 कि.मी. लुहरीतः 3 कि.मी. लुहरी दलाश-मार्गे अस्ति ।

31-12-2013   सांयकालतः11-01-2014 पर्यन्तम्

‘   8988326861 / 9459076320

01-01-2014  सांयकालतः 12-01-2014 पर्यन्तम्

‘   9418490191 / 9418496281

01-01-2014  सांयकालतः12-01-2014 पर्यन्तम्

‘  9625924069 / 9857865996

01-01-2014 सांयकालतः 12-01-2014 पर्यन्तम्

‘ 9418415315  /  9736077251

01-01-2014 सांयकालतः 12-01-2014 पर्यन्तम्

‘ 8988343592 / 9418475342

E  शुल्कम् – 500/- रूप्यकाणि

® आनेतव्यानि वस्तूनि-  शय्या ( बिस्तर ) ,स्थालिका , चषकः, टिप्पणीपुस्तिका,  लेखनी, नित्योपयोगिनि वस्तूनि च ।

E सूचनाः

—  वर्गस्थाने सांयकालं 4:00 वादनपर्यन्तं प्राप्तव्यम् ।    — वर्गारम्भात् अन्तपर्यन्तं वर्गस्थाने एव स्थातव्यं भविष्यति ।

—  संस्कृतसम्भाषणाभ्यासः एकं तपः । वर्गे  यदि जङ्गमदूरवाण्याः प्रयोगं कुर्मः तेन वातावरणं नष्टं  भवति । अतः सर्वेण अपि गृहे सूचनां

कृत्वा एव आगन्तव्यम् । यदि दूरवाणीम् आनयन्ति तर्हि वर्गस्थानकार्यालये एव स्थापनीया भविष्यति ।अत्यावश्यकं सूचनादिनिमित्तं

वर्गस्थाने दूरवाण्याः वैकल्पिकी सामूहिकी व्यवस्था भविष्यति ।

—  वर्गस्थाने कस्यापि कृते शय्या व्यवस्था न भविष्यति । शीतकालोपयोगिनि शय्यावस्त्राणि अवश्यं सार्धम् आनेतव्यानि ।

वर्गस्थाने –  — अखण्डसंस्कृतमयं वातावरणम्    — साहित्यविक्रयणव्यवस्था ।

  सम्पर्कसूत्राणि

श्रीनरेन्द्रः प्रान्तसङ्घटनमन्त्री                       डा.बृहस्पतिमिश्रः प्रान्तशिक्षणप्रमुखः     .          श्रीप्रतापसिंहःक्षेत्रीयसङ्घटनमन्त्री

94184-62710                                   97365-79594                                   94180-36776

संस्कृतभारती आवासीयवर्गःजनवरी 2013 - 01

 

  वदतु संस्कृतम्                                                               श्रीः                                                                  जयतु भारतम्

      संस्कृतभारती ,हिमाचलप्रदेशः                             ‘ शारदाभवनम् ’ नजदीक – रेलवे स्टेशन, पपरोला , जिला कांगडा हि.प्र. 176115

samskritabharati.hp@gmail.com

  आत्मीयबन्धो !

संस्कृतशिक्षणस्य उत्तमाय अभ्यासाय संस्कृतं च व्यवहारभाषां कर्तुं संस्कृतभारतीद्वारा शीतावकाशेषु

दशदिवसीयाः ‘ आवासीयसंस्कृतभाषाबोधनवर्गाः’आयोज्यन्ते  । वर्गे  अस्मिन् संस्कृतसम्भाषणस्य उत्तमाय

अभ्यासाय  सरलतया अवगमनाय च   कश्चन उत्तमः अवसरः एषः । प्रवेशार्हाः संस्कृतसम्भाषणेच्छुकाः, संस्कृतछात्राः च ।

                                  स्थानम्                                                                                     दिनाङ्कः
1 शिमला-     सरस्वती विद्यामन्दिर विकासनगर, शिमला

विकासनगरं शिमलाबसस्थानकतः10 कि.मी. दूरे अस्ति

2  मण्डी –     अरविन्दसंस्कृतमहाविद्यालयः- करसोग (सनारली )

सनारली करसोगतः2 कि.मी. पूर्वम् अस्ति

3  कुल्लू –    राममन्दिर मणीकर्ण , जिला कुल्लू

मणीकर्ण भून्तरतः 35 कि.मी. दूरे अस्ति

4  कांगडा –   रामकृष्ण आश्रम अन्नपूर्णा परिसर लदरुही,

लदरुही  बैजनाथतः 14 कि.मी.तथा च जोगेन्द्रनगरतः 6 कि.मी.दूरे अस्ति

01-01-2013   सांयकालतः12-01-2013 पर्यन्तम्

‘   94188-95319 / 9418910008

01-01-2013  सांयकालतः 12-01-2013 पर्यन्तम्

‘   94187-31633 / 8988343592

01-01-2013  सांयकालतः12-01-2013 पर्यन्तम्

‘  9817331596 / 94590-15088

31 -12-2012 सांयकालतः 11-01-2013 पर्यन्तम्

‘ 9459076320  /  94595-32142

E  शुल्कम् – 500/- रूप्यकाणि

® आनेतव्यानि वस्तूनि-  शय्या ( बिस्तर ) ,स्थालिका , चषकः, टिप्पणीपुस्तिका,  लेखनी, नित्योपयोगिनि वस्तूनि च ।

E सूचनाः

—  वर्गस्थाने सांयकालं 4:00 वादनपर्यन्तं प्राप्तव्यम् ।    — वर्गारम्भात् अन्तपर्यन्तं वर्गस्थाने एव स्थातव्यं भविष्यति ।

—  संस्कृतसम्भाषणाभ्यासः एकं तपः । वर्गे  यदि जङ्गमदूरवाण्याः प्रयोगं कुर्मः तेन वातावरणं नष्टं  भवति । अतः सर्वेण अपि गृहे सूचनां

कृत्वा एव आगन्तव्यम् । यदि दूरवाणीम् आनयन्ति तर्हि वर्गस्थानकार्यालये एव स्थापनीया भविष्यति ।अत्यावश्यकं सूचनादिनिमित्तं

वर्गस्थाने दूरवाण्याः वैकल्पिकी सामूहिकी व्यवस्था भविष्यति ।

—  वर्गस्थाने कस्यापि कृते शय्या व्यवस्था न भविष्यति । शीतकालोपयोगिनि शय्यावस्त्राणि अवश्यं सार्धम् आनेतव्यानि ।

वर्गस्थाने –  — अखण्डसंस्कृतमयं वातावरणम्

— साहित्यविक्रयणव्यवस्था ।

  सम्पर्कसूत्राणि

श्रीनरेन्द्रः प्रान्तसङ्घटनमन्त्री                       डा.बृहस्पतिमिश्रः प्रान्तशिक्षणप्रमुखः     .          श्रीप्रतापसिंहःक्षेत्रीयसङ्घटनमन्त्री

94184-62710                                   97365-79594                                   94180-36776

Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​