संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » श्रव्यावली » गीतानि » बालगीतानि

बालगीतानि

1.अम्ब ! न यामि विद्यालयम्





♫♫♫♫♫
अम्ब ! अम्ब ! अम्ब !

अम्ब ! न यामि विद्यालयम् ।। — 4

किं प्रवृत्तं, वद वत्से ! किमर्थमेवं नोत्सहसे ।।

अम्ब !
अम्ब ! न यामि विद्यालयम् । — 4

स्नेहा विद्या नलिनी विमला, गिरीशः सुरेशः गोविन्दः ।। — 2

न केऽपि मामभिभाषन्ते, न मया सह सम्मोदन्ते ।। — 2
♫♫♫♫♫
अहो ! दुष्टता बालानाम्, अहो ! रुक्षता सर्वेषाम् ।।

अधुनैवायामि विद्यालयम्, ब्रवीमि सर्वम् अध्यापिकाम् ।। — 2

न तथा करोतु मे जननि ! नितरां कुप्यन्ति मित्राणि ।। — 2
♫♫♫♫♫
किमन्यदधुना करवाणि ?

ददामि किं ते मधुराणि ? —2
♫♫♫♫♫
अहो ! नु चतुरा मे जननी, झटिति मदाशयग्राहिणी ।।— 2

अधुना यामि विद्यालयम्, देहि यथेच्छं मे मधुरम् ।। —2

अम्ब ! नयामि विद्यालयम् ।। — 4

मधुरं नयामि विद्यालयम् ।। — 3
♫♫♫♫♫
सौजन्यम्—

2.असतो मा सद्गमय




असतो मा सद्गमय
असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्मा अमृतम गमय।…2
संस्कृत द्वीपं ज्वालयामः भारतीय निर्मल हृदये।
।। भारतीय…।।

साधयामः सकल जनानां विश्वबन्धुता मिहभुवने।
संस्कृत द्वीपं ज्वालयामः भारतीय निर्मल हृदये।।
।। भारतीय…।।
साधयामः सकल जनानां विश्वबन्धुता मिहभुवने।

असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्मा अमृतम गमय।…2
अस्तो मां सद्गमयसहेति सद्भावं परिपालयामः।
तमसो मां ज्योतिर्गमयेति ज्योतिरूपं प्रार्थयामहे।।…2

मृत्योर्मा अमृतमगमयाशु हृदया दुर्बल कामपरिहार्यं सत्वमवाप्यं मृत्युं चित्वा
ज्योतिर्मयजीवनमाप्नुमः… 6
संस्कृत द्वीपं ज्वालयामः भारतीय निर्मल हृदये।
।। भारतीय…।।

साधयामः सकल जनानां विश्वबन्धुता मिहभुवने।
संस्कृत द्वीपं ज्वालयामः भारतीय निर्मल हृदये।।
।। भारतीय…।।

साधयामः सकल जनानां विश्वबन्धुता मिहभुवने।
असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्मा अमृतम गमय।…2

3.चलाम सर्वे चलाम सर्वे




चलामः सर्वे
चलाम सर्वे चलाम सर्वे
चलाम सर्वे नर्दन्तः।
सिंहसमानं गर्जन्तः।।

स्वैरं स्वैरं सेलाम
स्वैरं स्वैरं खेलाम।
वलयाकारं वेलाम।।

स्वैरं स्वैरं सेलाम।।
सौजन्यम्— गीतम्, गानम्, संगीतम्— वर्षा सारडा, पुणे

4.छुक् छुक् छुक् छुक् छुक् छुक्




छुक् छुक् छुक् छुक् छुक् छुक्
छुक् छुक् छुक् छुक् छुक् छुक्,
छुक् छुक् छुक् छुक् छुक् छुक्।…2

लोहपथयानं
करोति प्रयाणम्…2
वक्रम् ऋजु त्वमाणम्।।…2

छुक् छुक् छुक् छुक् छुक् छुक्,
छुक् छुक् छुक् छुक् छुक् छुक्।…2

जङ्गलमेति शैल एति
नदीनदभ्यो जलमुदेति।
जङ्गलमेति एति
शैल एति एति
नदीनदभ्यो जलमुदेति।

शब्दं कुर्वद् यानम्…2
अग्रे धावमानम्
शब्दं कुर्वद् यानम् अग्रे धावमानम्
वक्रम् ऋजु त्वमाणम्।।,,,2

छुक् छुक् छुक् छुक् छुक् छुक्,
छुक् छुक् छुक् छुक् छुक् छुक्।…2

लोहपथयानं
करोति प्रयाणम्…2
वक्रम् ऋजु त्वमाणम्।।,,,2

छुक् छुक् छुक् छुक् छुक् छुक्,
छुक् छुक् छुक् छुक् छुक् छुक्।…6
सौजन्यम्—

5.चन्द्र माम चन्द्र माम गूहसे किम्




चन्द्र माम
चन्द्र माम चन्द्र माम गूहसे किम्?
देवदारुपृष्ठतः लीयसे किम्?…2

वदनं ते दर्शय।
हृदयं मे हर्षय।…2

लम्बसे किम्?
देवदारुपृष्ठतः ईक्षसे किम्?
चन्द्र माम चन्द्र माम गूहसे किम्?

देवदारुपृष्ठतः लीयसे किम्?…2
रूपं ते सुन्दरम्।
एहि माम सत्वरम्।

लज्जसे किम्?
देवदारुपृष्ठतः वर्तसे किम्?
चन्द्र माम चन्द्र माम गूहसे किम्?
देवदारुपृष्ठतः लीयसे किम्?…2
सौजन्यम्— गीतम्, गानम्, संगीतम्— वर्षा सारडा, पुणे

6.एका पिपीलिका वदति




एका पिपीलिका
एका पिपीलिका वदति,
“गजो मम भ्राता” ।
कथं कथं कथं ?

तस्य पृष्ठे उपविष्टा,
अहं पृष्ठे उपविष्टा ।

तस्य पुच्छं मम दोला,
तस्य पुच्छमेव दोला ।

तस्य कर्णे अहं सुप्ता,
अहं कर्णे तस्य सुप्ता ।

तस्य शुण्डा मया मिता,
मया शुण्डा तस्य मिता ।

स्तयमेव पिपीलिके गजस्तव भ्राता ।
सौजन्यम्— गीतम्, गानम्, संगीतम्— वर्षा सारडा, पुणे

7.चकास्ते खलु काञ्चनमीनः




चकास्ते खलु
चकास्ते खलु काञ्चनमीनः ।
खादं खादं जातः पीनः ।
त्वरया तरति चिन्ताहीनः ।
विना जलेन तु भवति दीनः ।।

गुञ्जफलमिव रक्ते नयने ।
खाद्ये प्रीतिः मतिस्तरणे ।
मृदुलौ पक्षौ खलु धुन्वानः ।
जवेन याति जलमार्गज्ञः ।।
सौजन्यम्— गीतम्, गानम्, संगीतम्— वर्षा सारडा, पुणे

8.नृत्यामो अद्य वयं गोलमण्डले




नृत्यामो अद्य वयम्
नृत्यामो अद्य वयं गोलमण्डले ।
उत्पतनं भवतु अद्य गोलमण्डले ।

गजो भव शशो भव प्रत्येकं पदे ।
उच्चैश्चीत्कारं कुरु मध्यमण्डले ।

गामं गामं पुरस्सर रे ।
अग्रतः मित्रस्य हस्तं धर रे ।

एकपादे लङ्घनं वारं वारम् ।
उन्नतं कूर्दनं त्वरया वरम् ।

हस्ते गृहाण तव नूपूरस्य यष्टिम् ।
छुं छुं रवेण कुरु गानस्य पुष्टिम् ।

अग्रतः यष्टिः तत्रैव दृष्टिः ।
पृष्ठतः यष्टिः तत्रैव दृष्टिः।

यष्टिं दृष्टिं च सम्यक् कुरु ।
नृत्यं कृत्वा मण्डलं कुरु ।
सौजन्यम्— गीतम्, गानम्, संगीतम्— वर्षा सारडा, पुणे

9.अहं विहङ्गो विहङ्गमोऽहं




अहं विहङ्गो विहङ्गमोऽहं
अहं विहङ्गो विहङ्गमोऽहं..2
भगवत उपवनवासी।…2
कुञ्जनिकुञ्जे पुष्पितपुञ्जे…2

विहराम्यहमुल्लासी।।…2
अहं विहङ्गो विहङ्गमोऽहं..2
भगवत उपवनवासी।…2

ऊर्ध्वमुड्डये व्योमवितान्…2
मधुररसो मे मोहकगाने।…2
सर्वो भवति मदीयदर्शने…2

सुखी सुवदनसुहासी।।…2
अहं विहङ्गो विहङ्गमोऽहं..2
भगवत उपवनवासी।…2
सौजन्यम्— गीतम्, गानम्, संगीतम्— वर्षा सारडा, पुणे

10.चटक, चटक, रे चटक




चटक, चटक
चटक, चटक, रे चटक
चिँव्, चिँव् कूजसि त्वं विहग ।।…2

नीडे निवससि सुखेन डयसे
खादसि फलानि मधुराणि ।…2
विहरसि विमले विपुले गगने…2
नास्ति जनः खलु वारयिता ॥…2

चटक, चटक, रे चटक
चिँव्, चिँव् कूजसि त्वं विहग ।।…2

मातापिरा इह मम न स्तः
एकाकी खलु खिन्नोऽहम् ।…2
एहि समीपं चिँव् चिँव् मित्र…2
ददामि तुभ्यं बहुधान्यम् ॥…2

चटक, चटक, रे चटक
चिँव्, चिँव् कूजसि त्वं विहग ।।…2

चणकं स्वीकुरु पिब रे नीरं
त्वं पुनरपि रट चिँव् चिँव् चिँव् ।…2
तोषय मां कुरु मधुरालापं …2
पाठय मामपि तव भाषाम् ॥…2

चटक, चटक, रे चटक
चिँव्, चिँव् कूजसि त्वं विहग ।।…2
सौजन्यम्—

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​