संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

प्राचीनं रसायनशास्त्रम्

प्राचीनं रसायनशास्त्रम्

लेखकः- कू. वेङ्कटेशमूर्तिः
संस्कृतं ज्ञानस्य विज्ञानस्य च भाण्डागारम् । संस्कृतभाषया अस्पृष्टः विज्ञानस्य भागः प्रायः नास्ति । संस्कृतवाङ्मये यत् ज्ञानं निहितम् अस्ति तत् विज्ञानसमन्वितम् अस्ति । तर्हि किं नाम विज्ञानम् ?
अमरकोषस्य पङ्किः अत्र स्मर्तव्या – “ मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः” इति । संस्कृते तावत् न केवलं मोक्षविषयिणि विद्या, अपि तु तदितरत् ऐहिकसुखसाधकं ज्ञानं चापि अस्ति । किन्तु अद्यापि बहवः अज्ञानिनः संस्सकृतस्य केवलं धार्मिकविधि-विधानोपयोगित्वरूपं कल्पयन्ति । ‘प्राचीनैः यथा आध्यात्मिकविषये श्रद्धा दत्ता, न तथा वैज्ञानिकविषये’ इति केचिद् वृथा भावयन्ति । रसरत्नाकरः, रसरत्नसमुच्चयः, रसेन्द्ररसङ्गहः इत्यादयः ग्रन्थाः तादृशानां नेत्राञ्चनकल्पाः सन्ति ।
आधुनिकवैज्ञानिकैः विज्ञानस्य याः शाखाः अवलम्बिताः, प्रायः सर्वाः अपि ताः शाखाः प्राचीनैः महामनीषिभिः भारतीयैः पोषिताः । आधुनिकैः ‘केमिस्ट्री’(रसायनशास्त्रम् ) इति नाम्ना विज्ञानस्य यः भागः व्यवहियते सः भागः सहस्त्रवर्षेभ्यः पूर्वमेव भारते रसशास्त्रनाम्ना व्यवहियमाणः आसीत् ।
भारतीयरसग्रन्थेषु पारदः अभ्रकादिमहारसाः, उपरसाः धातवः कनकरजतादिलोहिनि, मिश्रलोहानि – एतेषां गुणाः लक्षणानि, तदुपलब्धिस्थानम्, प्रयोगशालानिर्माणम्, यन्त्रनिर्माणम्, शुद्धीकरण- विधिः, सत्त्वपातनम्, द्रुतिः (द्रवीकरणम्), भस्मकरणम्, रसौषध- निर्माणम्, तत्सेवनविधिः, लोहवेधद्वारा सुवर्णनिर्माणम् – इत्येवं बहुषु अंशेषु वैज्ञानिकं विवरणम् उपलभ्यते । रसशास्त्रविषये धातुविज्ञानविषये च (chemistry and Alchemh) प्राचीनभारतीयानां संस्कृतस्य च योगदानं किम् इति स्मर्तुम् ईषत् प्रयासः विधीयते अत्र ।

संबन्धित विषयाः

नेपालदेशस्य राष्ट्रिये दूरदर्शने (NTV) संस्कृतेन वार्त्तानां समाचाराणां च प्रसारणम्
संस्कृतस्य भविष्यस्य ‘सुपरकम्प्यूटर’ निर्माणे कोडिंग कृते प्रयोगः भविष्यति
गणेश स्तोत्र, वक्रतुन्डमहाकाय शलोक स्तोत्र, सुमाञ्जली, ईश्वरानां श्लोकाः अवचयनं उपलब्धाः सन्ति
संस्कृत यस्ना पाण्डुलिपि
v.1.22 – Download Cyber Retro punk 2069 | Offline Cyberpunk Shooter Mod Apk 2020
Viagra – viagra 100 mg – Uzun zamanlar boyunc
alkol hap
zur Gesundheit führt durch die Gesundheit
Cialis – cialis fiyat – Siz de Onedio’da dil
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​